________________
श्रीपञ्चव. प्रतिदिन क्रिया २
॥५६॥
SHASHRS55
यत्र पुरःकर्मादिदोषा न विद्यन्ते तत्र सामान्येनालोचयेत् 'अग्गिलिया पच्छिलिया साहुपयोगा' शेषं पूर्ववदिति गाथार्थः ३६ | Bा आलोएत्ता सवं सीसं सपडिग्गहं पमज्जित्ता । उड्डमहे तिरिमि अ पडिलेहे सवओ सत्वं ॥३३७॥ प्रमा | इत्थमुत्सर्गतः आलोच्य सर्वसमुदानं तदुत्तरकालं शिरः सप्रतिग्रहं प्रमृज्य मुखवस्त्रिकया "सीसं किंनिमित्तं पमज्जिज्जइ?18 किंचि लग्गं भविज्जा ताहे दाएंतस्स हेवाहुत्तस्स पडिग्गहे पडिजा, पडिग्गहो कि पमजिज्जइ ?, तत्थ उवरिं पाणाणि वा भविजा, पच्छा परिग्गहेण णीणिएणं ते पाणजातिया पिलिजन्ति” ऊर्ध्वमधस्तिर्यगपि च 'प्रत्युपेक्षेत' निरीक्षेत 'सर्वतः । सर्व' सर्वासु दिक्षु निरवशेष, 'उहूं किंनिमित्तं ?, घरकोइलओ वा सउणी वा सणं वोसिरिज्जा, उंदरो वा सप्पो वा उवरि लंबिज्जा, एयनिमित्तं, तिरिअं तु मा सुणओ वा मज्जारो वा चेडरूवं बा धावंतं आवडिज्जा, हिट्ठयं मा खीलओ वा विसमदारुयं वा होज्जत्ति गाथार्थः॥ ३७॥ एतदेव स्पष्टयति
उई घरकोइलाई (दार) तिरिअं मजारसाणडिंभाई (दारं)।
खीलगदारुगपडणाइरक्खणट्टा अहो पेहे ॥ ३३८ ॥ दारं ॥ ऊवं गृहकोकिलादि, तत्पुरीपादिपातरक्षणार्थ, पाठान्तरं वा उडुं पुप्फफलादी, एतदपि मण्डपकादिस्थितानां भवत्येव, | ततश्च तत्पातसङ्घटनादिरक्षार्थ, तिर्यङ् मार्जारश्वडिम्भादि, तदापातपरिहरणाय, तथा कीलकदारुकपतनरक्षार्थ, अतः प्रेक्षेत, क्रिया सर्वत्रानुवर्तत इति गाथार्थः ॥ ३८॥
65445
Jain Educati
o
nal
For Private & Personal Use Only
w.jainelibrary.org