________________
श्रीपञ्च
वस्तुके.
॥ १९ ॥
Jain Educa
को वा कस्स न सयणो ? किं वा केणं न पाविआ भोगा ? | संतेसुवि पडिबंधो दुट्ठोत्ति तओ चएअवो ॥१०७॥ को वा कस्य न स्वजनः किं वा केन न प्राप्ता भोगाः अनादौ संसार इति, तथा सत्स्वपि स्वजनादिषु प्रतिबन्धो दुष्ट इत्यसौ त्यक्तव्यः, असत्स्वपि तत्सम्भवात् इति गाथार्थः ॥ ७ ॥ उभययुक्तानां तु गुणमाहधण्णा य उभयजुत्ता धम्मपवित्तीइ हुंति अन्नेसिं । जं कारणमिह पायं केसिंचि कयं पसंगेणं ॥ १०८ ॥ केसिंति दारं गयं ॥
1
धन्याश्चोभययुक्ता - वाह्य त्यागाविवेकत्यागद्वयसम्पन्नाः किमित्यत आह-धर्म्मप्रवृत्तेर्भवन्ति अन्येषां प्राणिनां 'यद्' यस्मात् कारणमिह प्रायेण केषाञ्चिदन्येषामिति कृतं प्रसङ्गेन इति गाथार्थः ॥ ८ ॥ केभ्य इति व्याख्यातम् इदानीं कस्मिन्निति व्याख्यायते, कस्मिन् क्षेत्रादौ प्रव्रज्या दातव्येत्येतदाह
ओसरणे जिणभवणे उच्छ्रवणे खीररुक्खवणसंडे । गंभीरसाणुणाए एमाइपसत्थखित्तम्मि ॥१०९ ॥ 'समवसरणे' भगवदध्यासिते क्षेत्रे वृत्ते, तदभावे वा 'जिनभवने' अर्हदायतने 'इक्षुवने' प्रतीते ' क्षीरवृक्षवनखण्डे' अश्वत्थादिवृक्षसमूहे 'गम्भीरसानुनादे' महाभोगप्रतिशब्दवति एवमादौ प्रशस्ते क्षेत्रे, आदिशब्दात् प्रदक्षिणावर्त्तजलपरिग्रह इति गाथार्थः ॥ ९ ॥
national
For Private & Personal Use Only
उभययुक्तस्य योग्यता प्रव्रज्याक्षेत्र गा. १०७-९
॥ १९ ॥
www.jainelibrary.org