SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Educa दिज्ज णउ भग्गझामिअसुसाणसुण्णामण्णुष्णगेहेसु । छारंगारकयारामेज्झाईदवदुट्ठे वा ॥ ११० ॥ एवम्भूते क्षेत्रे दद्यात् नतु भग्नध्यामितश्मशानशून्यामनोज्ञगृहेषु दद्यात्, ध्यामितं- दग्धं, तथा क्षाराङ्गाराव - करामेध्यादिद्रव्यदुष्टे वा क्षेत्रे न दद्यात्, आदिशब्दोऽमेध्यस्व भेदप्रख्यापक इति गाथार्थः ॥ १० ॥ व्यतिरेकप्राधान्यतः कालमधिकृत्याह चाउदसिं पण्णरसिं च वज्जए अट्टमिं च नवमिं च । छद्धिं च चउत्थि बारसिं च सेसासु दिजाहि ॥ १११ ॥ चतुर्दशीं पञ्चदशीं च वर्जयेत्, अष्टमीं च नवमीं च षष्ठीं च चतुर्थी द्वादशीं च, शेषासु तिथिषु दद्यात्, अन्यासु दोषरहितास्विति गाथार्थः ॥ ११ ॥ नक्षत्राण्यधिकृत्याह - |तिसु उत्तरासु तह रोहिणीसु कुजा उ सेहनिक्खमणं । गणिवायए अणुण्णा महवयाणं च आरुहणा ॥ ११२ ॥ तिसृषु'उत्तरासु' आषाढादिलक्षणासु तथा रोहिणीषु कुर्यात् शिष्यकनिष्क्रमणं दद्यात् प्रव्रज्यामित्यर्थः, तथा गणिवाचकयोरनुज्ञा एतेष्वेव क्रियते, महाव्रतानां चारोपणेति गाथार्थः ॥ १२ ॥ वर्ज्यनक्षत्राण्याह | संझागयं १ रविगयं २ विड्डेरं ३ सग्गहं ४ विलंबिं च ५। राहुगयं ६ गहभिन्नं ७ च वज्जए सत्त नक्खते ॥११३॥ सन्ध्यागतं १ रविगतं २ बिड्डे ३ सग्ग ४ विलंबि ५ च राहुगतं ६ ग्रहभिन्नं ७ च वर्जयेत् सप्त नक्षत्राणि, "अत्थमणे संझागय रविगय जहियं ठिओ उ आइच्यो । विड्डेरमवद्दारिय सग्गह कूरग्गहहयं तु ॥ १ ॥ आइपिओ जं emational For Private & Personal Use Only अयोग्ययोग्यक्षेत्र - तिथिनक्षत्राणि गा. ११०-१३ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy