SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ कान्त्यादिगुणप्रकर्षम् 'उपैति' 'सोहम्मणगुणेण' रत्नशोधकप्रभावेण वैकटिकप्रभावेणेत्यर्थः । एवं सुशिष्या अपि गुरुप्रभावेण । इति गाथार्थः॥ १७॥ किश्च____एत्थ य पमायखलिया पुव्वब्भासेण कस्स वन हुंति।जोते वणेइ सम्मं गुरुत्तणं तस्स सफलंति॥१८॥ ___'अत्र च' प्रव्रज्याविधाने 'प्रमादस्खलितानि' इति प्रमादात् सकाशाहुश्चेष्टितानि 'पूर्वाभ्यासेन कत्य वा न भवन्ति', अनादिभवाभ्यस्तो हि प्रमादः न झटित्येव त्यक्तुं पार्यते । यस्तानि स्खलितानि 'अपनयति सम्यक्' प्रवचनोक्तेन विधिना 'गुरुत्वं तस्य सफलं' गुणगुरुत्वेन । इति गाथार्थः ॥१८॥ एतदेव लौकिकोदाहरणेन स्पष्टयति___ कोणाम सारहीणंस होज जो भद्दवाइणो दमए। दुट्टे विअजो आसे दमेइ तं आसियं बिंति ॥१९॥ | 'को नाम सारथीनां स भवेत् यो भद्रवाजिनः-' शोभनाश्वान् 'दमयेत्', न कश्चिदसौ असारथिरेवेत्यर्थः । दुष्टानपि तु योऽश्वान् दमयति-' शोभनान् करोति, 'तं सारथिं ब्रुवते' लौकिकाः। पाठान्तरे वा, 'तमाश्विकं ब्रुवते' । इति गाथार्थः ॥ १९॥ शिष्याननुपालनेन गुरोर्दोषमाह| जो आयरेण पढम पव्वावेऊण नाणुपालेइ । सेहे सुत्तविहीए सो पवयणपञ्चणीओ त्ति ॥२०॥ 'यो' गुरुः 'आदरेण'-बहुमानेन 'प्रथम' प्रव्रज्यां ग्राहयित्वा पश्चात् 'नानुपालयति शिष्यकान् सूत्रविधिना', स| किमित्याह-'स प्रवचनप्रत्यनीका-शासनप्रत्यनीकः । इति गाथार्थः॥२०॥ एतदेवाह SKIN En Edanemo For Private Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy