________________
कान्त्यादिगुणप्रकर्षम् 'उपैति' 'सोहम्मणगुणेण' रत्नशोधकप्रभावेण वैकटिकप्रभावेणेत्यर्थः । एवं सुशिष्या अपि गुरुप्रभावेण । इति गाथार्थः॥ १७॥ किश्च____एत्थ य पमायखलिया पुव्वब्भासेण कस्स वन हुंति।जोते वणेइ सम्मं गुरुत्तणं तस्स सफलंति॥१८॥
___'अत्र च' प्रव्रज्याविधाने 'प्रमादस्खलितानि' इति प्रमादात् सकाशाहुश्चेष्टितानि 'पूर्वाभ्यासेन कत्य वा न भवन्ति', अनादिभवाभ्यस्तो हि प्रमादः न झटित्येव त्यक्तुं पार्यते । यस्तानि स्खलितानि 'अपनयति सम्यक्' प्रवचनोक्तेन विधिना 'गुरुत्वं तस्य सफलं' गुणगुरुत्वेन । इति गाथार्थः ॥१८॥ एतदेव लौकिकोदाहरणेन स्पष्टयति___ कोणाम सारहीणंस होज जो भद्दवाइणो दमए। दुट्टे विअजो आसे दमेइ तं आसियं बिंति ॥१९॥ |
'को नाम सारथीनां स भवेत् यो भद्रवाजिनः-' शोभनाश्वान् 'दमयेत्', न कश्चिदसौ असारथिरेवेत्यर्थः । दुष्टानपि तु योऽश्वान् दमयति-' शोभनान् करोति, 'तं सारथिं ब्रुवते' लौकिकाः। पाठान्तरे वा, 'तमाश्विकं ब्रुवते' । इति गाथार्थः ॥ १९॥ शिष्याननुपालनेन गुरोर्दोषमाह| जो आयरेण पढम पव्वावेऊण नाणुपालेइ । सेहे सुत्तविहीए सो पवयणपञ्चणीओ त्ति ॥२०॥
'यो' गुरुः 'आदरेण'-बहुमानेन 'प्रथम' प्रव्रज्यां ग्राहयित्वा पश्चात् 'नानुपालयति शिष्यकान् सूत्रविधिना', स| किमित्याह-'स प्रवचनप्रत्यनीका-शासनप्रत्यनीकः । इति गाथार्थः॥२०॥ एतदेवाह
SKIN
En Edanemo
For Private Personel Use Only
www.jainelibrary.org