________________
श्रीपञ्चवस्तुके.
॥ ६ ॥
Jain Educat
अविकोविअपरमत्था विरुद्धमिह परभवे अ सेवंता । जं पार्वति अणत्थं सो खलु तप्पच्चओ सव्वो ॥२१॥ ‘अविकोपितपरमार्थः' अविज्ञापितसमय सद्भावात् 'विरुद्धं सेवमाना' इति योगः, 'इह परभवे च यं प्राप्नुवन्त्यनर्थ स खलु तत्प्रत्ययः सर्वः' अननुवर्त्तकगुरुनिमित्तः । इति गाथार्थः ॥ २१ ॥
जिणसासणरसवण्णो मिअंकधवलस्स जो अ ते दहुं । पावं समायरंतो जायइ तप्पच्चओ सो वि ॥२२॥
'जिनशासनस्यावण' अश्लाघा 'मृगाङ्कधवलस्य' चन्द्रधवलस्य 'यश्च तान् दृष्ट्वा पापं समाचरतः सेवमानान् 'जायते' जनितो भवति । 'तत्प्रत्ययोऽसावपि' अननुवर्त्तकगुरुनिमित्तोऽसावपि । इति गाथार्थः ॥ २२ ॥ अनुवर्त्तकस्य
तु गुणमाह
जो पुण अणुवत्तेई गाइ निष्फायइ अ विहिणाउ । सो ते अन्ने अप्पाणयं च पावेइ परमपयं ॥२३॥
'यः पुनरनुवर्त्तते' स्वभावानुकूल्येन हिते योजयति 'ग्राहयति' क्रियां 'निष्पादयति च' ज्ञानक्रियाभ्यां 'विधिना' आगमोक्तेन 'स' गुरुः 'तान्' शिष्यान् 'अन्यान्' प्राणिनः 'आत्मानं च प्रापयति परमपदं' नयति मोक्षम् । इति गाथार्थः ॥ २३ ॥ एतदेव दर्शयति
इलाभओ खलु दोसा हीयंति वड्डई चरणं । इअ अब्भासाइसया सीसाणं होइ परमपयं ॥ २४ ॥ 'ज्ञानादिलाभतः खलु' अनुवर्त्त्यमाना हि शिष्याः स्थिरा भवन्ति । ततो ज्ञानदर्शने लभन्ते, ततो लाभात् खलु
ational
For Private & Personal Use Only
प्रव्रज्याविधानं
१ द्वारम्
॥६॥
jainelibrary.org