SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ वत्थे काउद्वंमि अ परवयण ठिओ गहाय दसिअंते। तं न भवइ उक्कुडुओ तिरिअंपेहे जह विलित्तो॥२३॥ ा 'वस्त्र' इति वस्त्रोत्रं कायोर्वे च निरूप्यमाणे 'परवचन'मिति चोदक आह-'स्थितो गृहीत्वा दशान्त' इति स्थितः ऊर्ध्वस्थानेन इत्यनेन कायोर्ध्वस्वरूपं गृहीत्वा दशापर्यन्त इत्यनेन तु वस्त्रो स्वरूपमाह, अनोत्तरम्-तन्न भवति-यदेतदुक्तं परेण एतदित्थं न, किमत्र तत्त्वमित्याह-तिर्यक प्रेक्षेत-प्रत्युपेक्षेत, अनेन वस्त्रोर्ध्वमाह, उत्कुटुको यथा विलिप्तःसमारब्धश्चन्दनादिनेति, अनेन तु कायोर्ध्व, तिर्यग्व्यवस्थितं वस्त्रं भूमावलोलयन् विलिप्त इव कायेन-गात्रसंस्पर्शमकुर्वनिति गाथार्थः॥ ३४ ॥ व्याख्यातमूलद्वारम् , अधुना स्थिरद्वारं व्याचिख्यासुराह| अंगुट्टअंगुलीहिं चित्तुं वत्थं तिभागबुद्धीए । तत्तो अ असंभंतो थिरंति थिरचक्खुवावारं॥ २३५॥ __ अङ्गुष्ठाङ्गुलीभ्यां करणभूताभ्यां गृहीत्वा वस्त्रं प्रत्युपेक्षणीयं त्रिभागबुम्ब्येति-बुध्या परिकल्प्य त्रिभागे, ततश्च-तदन न्तरमसम्भ्रान्तः-अनाकुलः सन् , स्थिरमिति द्वारपरामर्शः, अस्यार्थः स्थिरचक्षुर्व्यापारं च प्रत्युपेक्षेतेति गाथार्थः ॥३५॥ लगतं स्थिरद्वारं, साम्प्रतमत्वरितद्वारमधिकृत्याहपरिवत्तिअंच सम्मं अतुरिअमिइ अदुयं पयत्तेणं।वाउजयणानिमित्तंइहरा तक्खोभमाईआ ॥२३६॥दार। परावर्तितं च सम्यग् द्वितीयपार्थेन, अत्वरितमिति द्वारसंस्पर्शः, किमुक्तं भवति?-अद्रुतं प्रयत्नेन परावर्तितं प्रत्युपेक्षेत, ३४ ॥ व्याख्या कायोर्ध्व, तिर्यग्व्यवस्थित वनक्षत, अनेन वस्त्रोद्धमाह, तम तन्न भवति यदेत / Jain Education sa For Private Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy