SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११५ ॥ जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधिया हुंति ॥ ७३१ ॥ सुचिरंपि अच्छमाणो वेरुलिओ कायमणिअउम्मीसो । न उवे काय भाव पाहण्णगुणेण निअएणं ॥ ७३२ ॥ सुचिरंप अच्छमाणो नलथंभो उच्छुवाडमज्झम्मि । कीस न जायइ महुरो ? जइ संसग्गी पमाणं ते ॥ ७३३ ॥ वर्जयेच्च ‘संसर्ग’सम्बन्धमित्यर्थः, कैरित्याह- पार्श्वस्थादिभिः 'पापमित्रैः' अकल्याणमित्रैः सह कुर्याच्च संसर्गमप्रमत्तः | सन् शुद्ध चारित्रैधीरैः साधुभिः सहेति गाथार्थः ॥ ३० ॥ किमित्येतदेवमिति, अत्राह - यः कश्चित् यादृशेन येन केनचित् सह 'मैत्री' संसर्गरूपां करोति सोऽचिरेण तादृशो भवति, अत्र निदर्शनमाह- कुसुमैः सह वसन्तः सन्तस्तिला अपि तद्गन्धिनो भवन्ति - कुसुमगन्धिन एवेति गाथार्थः ॥ ३१ ॥ अत्राह - 'सुचिरमपि' प्रभूतमपि कालं तिष्ठन् 'वैडूर्यो' मणिविशेषः काचाश्च ते। मणयश्च काचमणयः कुत्सिताः काचमणयः काचमणिकाः तैः उत्-प्राबल्येन मिश्रः काचमणिकोन्मिश्रः 'नोपैति' न याति 'काचभावं ' काचधर्म्म 'प्राधान्यगुणेन' वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिर्न यास्यतीति गाथार्थः ॥ ३२ ॥ तथा - 'सुचिरमपि' प्रभूतमपि कालं तिष्ठन् 'नलस्तम्बो' वृक्षविशेषः इक्षुवाटमध्ये इक्षुसंसर्गात् किमिति न जायते मधुरः ?, यदि संसर्गी प्रमाणं तवेति गाथार्थः ॥ ३३ ॥ अत्रोत्तरमाह Jain Educationonal For Private & Personal Use Only पापमित्रसंसर्ग - वर्तनम् ॥ ११५ ॥ Mainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy