SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ८४ ॥ Jain Education पश्च चत्वारश्चाभिग्रहे निर्विकृतौ अष्टौ नव वाssकाराः 'अप्रावरण' इत्यप्रावरणाभिग्रहे पञ्चैवाकारा भवन्ति, शेषेष्वभिग्रहेषु - दण्डकप्रमार्जनादिषु चत्वार इति गाथार्थः ॥ १० ॥ भावार्थस्तु - अभिग्गहेसु अवाउडत्तणं कोइ पञ्चखाइ तस्स पंच अणाभोगा सहस्सा चोलपट्टगागारा मयहर समाहि, सेसेसु चोलपट्टगागारो णत्थि, निविगईए अट्ठ नव य आगारा' इत्युक्तं, अत्र विकृतयः पूर्वोक्ताः, अधुना प्रकृतमुच्यते - काष्टौ क्व वा नवाकारा ? इति तत्र - नवनीते उद्ग्राहिमके अद्भवदभि, गालित इत्यर्थः, 'पिशिते' मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं, नवाकारा अमीषां विकृतिविशेषाणां भवन्ति, शेषाणां द्रवाणां - विकृतिविशेषाणामष्टावेवाकारा भवन्ति, उत्क्षिप्तविवेको न भवतीति गाथार्थः ॥ ११ ॥ इह चेदं सूत्रम् - 'निविगतीयं पञ्चकखाइ' इत्यादि, अण्णत्थ १ सहसा २ लेवालेव ३ गिहत्थसंस ४ उक्खित्तविवेग ५ पडुच्चमक्खिणं ६ पारिट्ठावणिया ७ मयहर ८ सबसमाहिबत्तियागारेणं ९ वोसिर, तत्थ अणाभोग सहसाकारा लेवालेवा तहेव दट्ठबा, गिहत्थसंसदृस्स उ इमो बिही-खीरेण जइ कुसणिओ कूरो लब्भइ, तस्स जइ कुंडगस्स ओदणाउ चत्तारि अंगुलाणि दुद्धं ताहे निबिगइयरस कप्पर, पंचमं त्वारद्धं विगतीयं, एवं दहिस्सवि वियडस्सवि, केसुवि विसएसु वियडेण मीसिज्जइ ओदणो ओगाहिमगो वा, फाणियगुलस्स तिल्लघयाण य एएहिं कुसिणिए जइ अंगुलं उवरिं अच्छइ तो वट्टइ, परेण न वट्टइ, महुस्स पोग्गलरसगस्स य अद्धअंगुलेण संस होइ, पिंडगुलस्स नवणीयस्स य अ (दा) मलमित्तं संस, जइवि बहूणि एतप्पमाणाणि कप्पंति, एगंपि वड्डुं न कप्पइ, उक्खित्तविवेगो जहा आयंबिलये उद्धरिडं तीरइ सेसेसु णत्थि, पडुच्च मक्खियं पुण जइ अंगुलिए गहाय मक्खेइ तिल्लेण वा घएण वा ताहे निबिग For Private & Personal Use Only प्रत्याख्याने आकारा ॥ ८४ ॥ ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy