________________
aasamusaR
IDIOHLIGAREKARADARSamaATERSTALE
|जिणा बारसरूवाणि, थेरा चोदसरूविणो । अजाणं पन्नवीसं तु, अओ उड्डे उवग्गहो ॥ ७७१ ॥ __ जिनाः' जिनकल्पिका द्वादशरूपाणि मानमित्यर्थः, पात्रादीन्युपधिमुपभुञ्जत इति वाक्यशेषः, एवं 'स्थविराः' स्थविरकल्पिकाश्चतुर्दशरूपिणः, पात्रादिचतुर्दशोपधिरूपवन्तः, 'आर्याणां' संयतीनां 'पञ्चविंशतिस्तु' पञ्चविंशतिरेव 'रूपाणि पात्रादीन्युपधिरुत्सर्गतो भवन्ति, अत उक्ताद् उपधेरूर्ध्वमुपग्रह इति-यथासम्भवमौपग्रहिक उपधिर्भवतीति श्लोकसमु
दायार्थः॥७१॥ अवयवार्थ त्वाह ग्रन्थकार:दीपत्तं पत्ताबंधो पायट्रवणं च पायकेसरिआ । पडलाइँ रयत्ताणं च गोच्छओ पायणिजोगो ॥ ७७२ ॥ तिपणेव य पच्छागा रयहरणं चेव होइ मुहपोती। एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥७७३॥
पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकसरिका पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः, एतेषां स्वरूपं प्रमाणाधिकारे वक्ष्याम इति गाथार्थः ॥ ७२ ॥ त्रय एव प्रच्छादकाः, कल्पा इत्यर्थः, रजोहरणं चैव भवति 'मुहपोत्ती' मुखवस्त्रिका, एष द्वादशविध उपधिः अनन्तरोदितः जिनकल्पिकानां भवतीति गाथार्थः ॥ ७३ ॥
बारसविहोऽवि एसो उक्कोस जिणाण न उण सोसि । एसेव होइ निअमा पकप्पभासे जओ भणिअं ॥ ७७४ ॥
ACANCANCR-CSCRRC-RACANON-SC-
आस
पञ्चव.२१
56
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org