________________
जिनक
श्रीपञ्चव. उपस्थापनावस्तु ३
॥१२१॥
ocaCORRECEMARCCASCACACC
द्वादशविधोऽप्येषः-अनन्तरोदितः उत्कृष्टो जिनानां भवति, सम्भव एषः, न पुनः सर्वेषामेष एव-द्वादशविधो भवति (नियमात् ), कुत इत्याह-'प्रकल्पभाष्ये' निशीथभाष्ये यतो भणितमिति गाथार्थः॥७४॥ किं भणितमित्याह
ल्पिस्थविरबिअतिअचउक्कपणगं नवदसएक्कारसेव बारसगं ।
कल्पिना
मार्याणां एए अट्ठ विअप्पा उवहिमि उ होति जिणकप्पे ॥ ७७५ ॥
चोपधिः रयहरणं मुहपोत्ती दुविहो कप्पेकजुत्त तिविहो उ । रयहरणं मुहपोत्ती दुकप्प एसो चउद्धा उ ॥७७६॥ तिण्णेव य पच्छागा रयहरणंचेव होइ मुहपोत्ती।पाणिपडिग्गहिआणं एसो उवही उ पंचविहो॥७७७॥ |पत्तगधारीणं पुण णवाइभेया हवंति नायवा । पुवुत्तोवहिजोगो जिणाण जा बारसुकोसो ॥ ७७८ ॥2
द्विकत्रिकचतुष्कपञ्चकनवदशैकादशद्वादशकं एतेऽन्तरोदिताः अष्टौ विकल्पा उपधौ भवन्ति जिनकल्प इति गाथार्थः J॥७५॥ एतानेव दर्शयति-रजोहरणं मुहपोत्तीत्ययं द्विविधः, कल्पैकयुक्तः त्रिविधस्तु अयमेवानन्तरोदितः, तथा रजोहरणं मुखपोत्ती 'द्विकल्प' इति कल्पद्वयमेव चतुर्डेति गाथार्थः ॥७६॥ त्रयःप्रच्छादका:-कल्पाः रजोहरणं चैव भवति मुखपोत्ती ॥१२१॥ 'पाणिप्रतिग्रहाणां' हस्तभोजिनामेप उपधिस्तु पञ्चविध इति गाथार्थः॥७७॥ पात्रकधारिणां पुनः 'जिनानां' जिनकल्पिकानामिति योगः 'नवादिभेदाः' नवदशैकादशद्वादशरूपा भवन्ति ज्ञातव्याः, कथमित्याह-पूर्वोक्तोपधियोगात्' द्विभेदादिपूर्वो
25MMERCAKACAMARY
Jain Educati
on
For Private & Personel Use Only
Mainelibrary.org