SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ दोषाः जनक ॥१२॥ संयोजना-मीलना १प्रमाणं पिण्डस्य २ अङ्गारोभोजन एव रागः ३ धूमो द्वेषः४ कारणं चैव वेदनादि,५ 'उपकरणभक्त मण्डलिपान' इत्युपकरणभक्तपानविषया सबाह्याभ्यन्तरा 'प्रथमा' संयोजना, तत्रोपकरणबाह्यसंयोजना श्लक्ष्णचोलपट्टादिलाभे बहिरेव तदुचितकम्बल्याद्यन्वेषणम् , अभ्यन्तरसंयोजना तु वसतौ तत्परिभोगे, एवं भकपानेऽपि योज्यमिति गाथार्थः। ॥६७॥ द्वात्रिंशत्कवला मानमाहारस्य, एतच्च पुंसः, स्त्रियाः पुनरष्टाविंशतिः, रागद्वेषाभ्यां धूमाङ्गारमिति,रागेण परिभोगेडङ्गारश्चारित्रदाहात्, द्वेषेण तु धूमः, चारित्रन्धनप्रदीपनात्, वैयावृत्त्यादीनि कारणान्याहारपरिभोगे, आदिशब्दारेदनादिरिग्रहः, 'अविधावतिचार' इति अत्राविधौ क्रियमाणे व्रतातिचारो भवतीति गाथार्थः ॥ ६८॥ ॥ व्याख्यातं भक्तद्वारम् , अधुनोपकरणद्वारमाहउवगरणंपिधरिजा जेण न रागस्स होइ उप्पत्ती।लोगम्मि अपरिवाओ विहिणा य पमाणजुत्तं तु ॥७६९॥18॥ | 'उपकरणमपि' वस्त्रपात्रादि धारयेत् , किंविशिष्टमित्याह-येन न रागस्य भवत्युत्पत्तिः, तदुत्कर्षादात्मन एव, लोकेद च परिवादः-खिंसा येन न भवति, 'विधिना च' यतनया प्रत्युपेक्षणादिना धारयेत् 'प्रमाणयुक्तं च'न न्यूनाधिकमिति गाथार्थः॥ ६९॥ दुविहं उवहिपमाणंगणणपमाणं पमाणमाणं च । जिणमाइआण गणणापमाणमेअंसुए भणिअं ॥७७०॥ ॥१२०॥ द्विविधमुपधिप्रमाणं, कथमित्याह-गणनाप्रमाणं मानप्रमाणं च, सङ्ख्या स्वरूपमानमित्यर्थः, 'जिनादीनां जिनकल्पिकप्रभृतीनां गणनाप्रमाणम् ‘एतद्'वक्ष्यमाणलक्षणं श्रुते भणितमिति गाथार्थः ॥ ७० ॥ NCREAM KINAROKAAKASARAL Jain Educati o nal For Private Personal Use Only IA M M .jainelibrary.orgx
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy