________________
श्रीपञ्चव. उपयोगः एतत् खलु नमस्कारसहितादि, एता विकृतयो भोग्या न वेति यो 'योगों' व्यापारः, 'उच्चारणादिविधिः उपयोगप्रतिदिन
व्यक्तोच्चारणनमस्कारपाठगुर्वनुज्ञापनादि, 'ऊर्ध्वमपि च' भोगकाले 'कार्यभोगगत'इति वेदनोपशमादिकार्याय भोग- जिनदृष्टक्रिया २18 प्राप्त इति गाथार्थः॥ ३१ ॥ 'जिनदृष्ट'मिति व्याचष्टे
स्वयमनु
पालनानि ॥८८॥
जिणदिट्टमेवमेअंनिरभिस्संगं विवेगजुत्तस्स । भावप्पहाणमणहं जायइ केवल्लहेउत्ति ॥ ५३२ ॥ _ जिनदृष्टमेवमेतद्-उक्तेन प्रकारेण निरभिष्वङ्गं सत् विवेकयुक्तस्य सतः ‘भावप्रधानं भावगर्भ 'अनघम्'अपापं जायते ४ कैवल्यहेतुः, शुद्धसंवरत्वादिति गाथार्थः ॥ ३२ ॥ ॥ 'स्वयमेवानुपालनीय'मित्येतदधिकृत्याह
आह जह जीवघाए पञ्चक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुवकारवणत्तिनणु दोसो॥५३३॥ | प्रत्याख्यानाधिकार एवाह परः, किमाह ?, यथा 'जीवघाते' प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति-न कारयति जीवघातमन्यं प्राणिनमिति, कुतः?, 'बतभङ्गभयात्' प्रत्याख्यानभङ्गभयादित्यर्थः, अश्यत इत्य-14 शनम्-ओदनादि तस्य दानमशनदानं तस्मिन्नशनदाने, अशनशब्दः पानाद्युपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं 'कारावण'मिति अवश्य भुजिक्रियाकारणम् , अशनादिलाभे सति भोक्तुर्भुजिक्रियासद्भावात् , ततः किमिति चेत् ननु 'दोषः' प्रत्याख्यानभङ्गो दोष इति गाथार्थः॥ ३३ ॥ अतःनो कयपच्चक्खाणो आयरियाईण दिज असणाई । णय विरइपालणाओ वेआवच्चं पहाणयरं ॥ ५३४ ॥
Jain Educatio
n
al
For Private
Personal Use Only
Mainelibrary.org