SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२७ ॥ Jain Educatio स्वरूपेण महतीन्द्रिय इत्यर्थः, एते चार्यदेशोत्पन्नादिगुणवन्तोऽप्यप्रत्राज्याः प्राप्नुवन्ति, अतस्तेषामनुग्रहार्थम् - अनुग्रहनिमित्तं, 'लिङ्गोदयार्थं च' लिङ्गोदयदर्शननिवारणार्थं चेति भावः, 'पट्टस्तु' चोलपट्ट इति गाथार्थः॥ २२॥ आर्यामधिकृत्याह-पत्ताईण पमाणं दुहावि जह वण्णिअं तु थेराणं । मोत्तूण चोलपट्ट तहेव अजाण दट्ठवं ॥ ८२३ ॥ पात्रादीनां प्रमाणं 'द्विधापि' गणनया स्वरूपेण च यथा वर्णितं स्थविराणां मुक्त्वा चोलपट्टं तथैवार्याणामपि द्रष्टव्यं, तेषां प्रमाणमिति गाथार्थः ॥ २३ ॥ कमढपमाणं उदरष्पमाणओ संजईण विपणेअं । सइगहणं पुण तस्सा लहुसगदोसा इमासिं तु ॥ ८२४॥ अह उग्गहणंतग णावसंठिअं गुज्झदेसरक्खट्टा । तं पुण सरूवमाणे घणमसिणं देहमासज्ज ॥ ८२५ ॥ पट्टोवि होइ तासिं देहपमाणेण चेव विष्णेओ । छायंतो गहणंतग कडिबंधो मल्लकच्छा व ॥ ८२६ ॥ अद्धोरुगोऽवि ते दोऽवि गिरिहउं छायए कडी भागं । जाणुपमाणा चलणी असीविआ लंखिआए व ॥ ८२७॥ अंतोनिअंसणी पुण लीणा कडि जाव अद्धजंघाओ । बाहिरिआ जा खलुगा कडीइ दोरेण पडिबद्धा ॥ ८२८॥ छाएइ अणुकुईए गंडे पुण कंचुओ असीविअओ । एमेव य उक्कच्छिय सा णवरं दाहिणे पासे ॥ ८२९ ॥ वेकच्छिआ उ पट्टो कंचुअमुक्कच्छिअं च छाती । संघाडीओ चउरो तत्थ दुहत्था उवसयम्मि ॥ ८३०॥ *%** For Private & Personal Use Only मात्रकादीनां मानं प्रमाणं च ८१९-३० ॥ १२७ ॥ www.jalnelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy