________________
-
-000-0CRECOMMACARELCOM
सूवोदणस्स भरिओ दुगाउअद्धाणमागओ साहू । भुंजइ एगट्टाणे एअंकिर मत्तगपमाणं ॥ ८१९ ॥
सूपौदनस्य भृतं श्लथस्येत्यर्थः, द्विगव्यूतावागतः साधुः, एतावता श्रमेण, भुते एकस्थाने यदुपविष्टः सन्निति किल| मात्रकप्रमाणम् , अयमाप्तवाद इति गाथार्थः ॥ १९ ॥ प्रयोजनमाहआयरिए अ गिलाणे पाहुणए दुल्लभे असंथरणे । संसत्तभत्तपाणे मत्तयभोगो अणुन्नाओ ॥ ८२० ॥ __ 'आचार्य'इत्याचार्ये सति मात्रकग्रहणं, तदर्थ तत्र प्रायोग्यग्रहणाद्, एवं ग्लाने च, तथा प्राघूर्णके, दुर्लभे वा घृतादौ,दि (असंस्तरणे वा अपर्याप्तलाभेऽप्यन्यार्थ ग्रहणात् , एवं संसक्तभक्तपाने देशे काले च वर्षाकाले मात्रकभोगोऽनुज्ञातः साधनां।
भगवद्भिरिति गाथार्थः॥ २०॥ चोलपट्टकप्रमाणनाह| दुगुणो चउग्गुणो वा हत्थो चउरस्स चोलपट्टो उ।थेरजुवाणाणऽट्ठा सण्हे थुल्लम्मि अविभासा ॥८२१॥
__ द्विगुणश्चतुर्गुणो वा कृतः सन् हस्तश्चतुरस्रो भवति चोलपट्टस्तु अग्रसन्धारणाय, स्थविरयूनोरर्थाय-एतनिमित्त *श्लक्ष्णे स्थूले च विभाषा, चशब्दाद् द्विगुणचतुगुण च, एतदुक्तं भवति-स्थविरस्य द्विगुगो भवति श्लक्ष्णश्च, तदिन्द्रि
यस्य प्रबलसामर्थ्याभावात् , अल्पेनाप्यावरणात् , स्पर्शनानुपघातात् , यूनि विपर्यय इति गाथार्थः॥२१॥रतत्प्रयोजनमाह-द वेउवऽवावडे वाइए अ ही खद्धपजणणे चेव । तेर्सि अणुग्गहटा लिंगुदयद्रा य पट्टो उ॥८२२ ॥ 'वैक्रियाप्रावृत' इत्यप्रावृतस्य वैक्रिये वेदोदयादिना, 'वातिके च' वातोच्छ्ने 'हीः' लजा भवति, खद्धप्रजनने चैव
पश्चव.२२
Jain Education Interational
For Private
Personal Use Only
L
inelibrary.org