________________
गाथाङ्कः
Jain Educational
ध्यानगणना भिग्रह प्रत्राजन मुण्डनमनसापन्नकारणप्रतिकर्मभक्त पथाश्च द्वाराणि, जंघाबलहानावविहारः
१५२३ - १५५३ पारिहारिकयथालन्दिकयोः कल्पेऽतिदेशो नानात्वं च १५५४ - १५७१ जिनस्थविरकल्पयोर्यथायथं प्राधान्यं
१५७२ - १६२७ संलेखनाभावनाया आवश्यकता नात्महत्या भा वसंलेखनाभावना अतीचारवर्जनं संलेखनाफलं विधिः संलेखनांगीकारः पादपोगमनं इंगिनीमरणं भक्तपरिज्ञा
१६१८ - १६७० कान्दर्पिक्याद्या अशुभभावनाः ( २५ ) सप्रभे
गाथाङ्कः
दाः, ततो दुर्गतिरनन्तः संसारश्च, एतन्निरोधे सञ्चरणं, तद्वतां चरणरहितसहितता च
१६७१ - १७०० विकटना प्रत्याख्यानं मैत्र्यादि देहपीडा समाधिः शुभध्यानश्ये संविप्रपाक्षिकता क्लिष्टचित्तत्यागः ज्ञानादीनां दुर्लभता भावशल्यत्यागः आराधकलक्षणं आराधकभेदाः सम्यक्त्वादितो लेश्याशुद्धावाराघकता आराधनाफलं
१७०१ - १७१७ पञ्चवस्तुषु त्रैकालिकमाराधनाविराधनाफलं आ गम मूलत्वं धर्मस्य श्रुतबाह्य स्यानादरः शक्त्यनुरूपो यत्न उद्धारहेतुः
॥ इति श्रीपञ्चवस्तुग्रन्थरत्नस्य बृहद्विषयानुक्रमः ॥
For Private & Personal Use Only
www.jainelibrary.org