________________
Jain Educati
अवकाशोऽपि तत्त्वतः आत्मैव 'जो वा सो व'त्ति यो वा स वा ज्ञाततत्त्वानां देवकुलादिः, स्वकारितस्तु ममायमिति जीवस्वाभाव्यात् दुःखस्योपादानमिति गाथार्थः ॥ ९ ॥
वसो अपिवासाई संतोऽवि न दुक्खरूवगा णेआ। जं ते खयस्स हेऊ निद्दिट्ठा कम्मवाहिस्स ॥ २९०॥ तपसश्च पिपासादयः सन्तोऽपि भिक्षाटनादौ न दुःखरूपा ज्ञेयाः, किमित्यत्राह - यद् - यस्मात्ते - पिपासादयः क्षयस्य | हेतवो निर्दिष्टा भगवद्भिः कर्म्मव्याधेरिति गाथार्थः ॥ १० ॥ तथाहि
वाहिस्स य खयहेऊ सेविजंता कुणंति धिइमेव । कडुगाईवि जणस्सा ईसिं दंसिंताऽऽरोग्गं ॥ २१९ ॥
व्याघेरपि-कुष्ठादेः क्षयहेतवः सेव्यमानाः कुर्वन्ति धृतिमेव कटुकादयोऽपि जनस्य ईषद् दर्शयन्त आरोग्यम्, अनुभवसिद्धमेतदिति गाथार्थः ॥ ११ ॥ एष दृष्टान्तः, अयमर्थोपनयः
presar मुणिणो कुणंति धिइमेव सुद्धभावस्स । गुरुआणासंपाडणचरणाइसयं निदसिंता ॥२१२ ॥ इय- एवमेतेऽपि च क्षुदादयो मुनेः कुर्वन्ति धृतिमेव, न तु दुःखं, शुद्धभावस्य - रागादिविरहितस्य किं दर्शयन्त इत्याहगुर्वाज्ञासम्पादनेन यश्चरणातिशयः - संसारासारतापरिणत्या शुभाध्यवसायादिस्तदतिशयं निदर्शयन्तः सन्त इति गाथार्थः ॥ १२ ॥
यतेऽवि होंति पायं अविअप्पं धम्मसाहणमइस्सा। न य एगंतेणं चिअ ते कायवा जओ भणियं २१३
ational
For Private & Personal Use Only
w.jainelibrary.org