SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१९५॥ अथ 'समयविधानेन' सिद्धान्तनीत्या पालयत्यसौ गणमेव शेषकृत्यरहितो मध्यस्थः सन् , निष्पादयति चान्यान् पुनःशिक्षा शिष्यान् निजगुणसदृशान्-आत्मतुल्यान् 'प्रयत्नेन' उद्युक्ततयेति गाथार्थः ॥ ६३ ॥ संलेखनोअणुओगगणाणुण्णा एवेसा वणिआसमासेणं। संलेहणत्ति दारं अओ परं कित्तइस्सामि ॥१३६४॥ पोद्घातः __अनुयोगगणानुज्ञा एवम्-उक्तेन प्रकारेण एषा वर्णिता समासेन, संलेखनेति द्वारमतः परं पञ्चमं कीर्तयिष्यामीति गाथार्थः॥ किमित्येवमित्याह अणुओगगणाणुण्णा कयाएँ तयणुपालणं विहिणा। जं ता करेइ (धीरो) सम्मं जाऽऽवइओ चरमकालो उ ॥ १३६५ ॥ अनुयोगगणानुज्ञायां कृतायां सत्यां 'तदनुपालनम्' अनुयोगादिपालनं विधिना 'यद्' यस्मात्तावत्करोति 'धीरः' ऋषियोवदापतितः क्रमेण चरमकाल इति गाथार्थः ॥ ६५ ॥ इति गणानुज्ञावस्तु ४ । I अथ संलेखनावस्तु, संलेखनामाह संलेहणा इहं खलु तवकिरिया जिणवरेहिं पण्णत्ता।जंतीऍसंलिहिजइ देहकसायाइ णिअमेणं ॥१३६६॥5॥१९५॥ है। संलेखना इह खलु प्रक्रमे तपःक्रिया विचित्रा जिनवरैः प्रज्ञप्ता, किमित्याह-'यद्' यस्मात्तया संलिख्यते-कृशीकि यते देहकषायादि, बाह्यमान्तरं च, नियमेनेति गाथार्थः ॥ ६६ ॥ अतिप्रसङ्गपरिहारमाह Jain Education ! For Private & Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy