________________
A
SRKAKAA%E4%
AKAALAAAAAA
है एवं चिअवयिणीणं अणुसद्धिं कुणइ एत्थ आयरिओ। तह अज्जचंदणमिगावईण साहेइ परमगुणे॥१३५९॥ P एवमेव ब्रतवतीनां साध्वीनामनुशास्तिं करोत्यत्र व्यतिकरे आचार्यः मौलः, तथा आर्यचन्दनामृगापत्योः सम्बन्धिनः
कथयति परमगुणानिति, अत्र कथानकं प्रतीतमेवेति गाथार्थः ॥ ५९॥ हूँ भणइ सलद्धीपि हु पुवं तुह गुरुपरिक्खिआ आसि।लद्धी वत्थाईणं णिअमा एगंतनिदोसा ॥ १३६० ॥ __ भणति स्वलब्धिकमपि मौलगुरुः-पूर्व तव, इतः कालाद्, गुरुपरीक्षिता आसीत् , केत्याह-लब्धिर्वस्त्रादीनां प्राप्ति
रित्यर्थः, नियमादेकान्तनिर्दोषा, गुरुपारतच्यादिति गाथार्थः॥ ६॥ ६ इम्हि तु सुआयत्तो जाओसि तुमंति एत्थ वत्थुम्मि। ता जह बहुगुणतरयं होइ इमं तह णु कायवं॥१३६१॥ है| इदानीं स्खलब्ध्यनुज्ञायाः श्रुतायत्तो जातोऽसि त्वमित्यत्र वस्तुनि-वस्त्रादिलब्ध्यादौ, तद् यथा बहुगुणतरं भवत्येतद्वस्त्रादिलब्ध्यादि तथैव कर्तव्यं, सर्वत्र सूत्रात् प्रवर्तितव्यमिति गाथार्थः॥ ६१॥ उहित्तु सपरिवारो आयरिअं तिप्पदक्खिणीकाउं । वंदइ पवेयणम्मी ओसरणे चेव य विभासा ॥१३६२॥
उत्थाय सपरिवारोऽभिनवगुरुः आचार्य त्रिः प्रदक्षिणीकृत्य मौलं वन्दते सम्यक्, प्रवेदने समवसरणे चैव विभाषा, येषां यथाऽऽचरितमिति गाथार्थः ।। ६२॥ अह समयविहाणेणं पालेइ तओ गणं तु मज्झत्थो।णिप्फाएइ अअण्णे णिअगुणसरिसेपयत्तेणं ॥१३६३॥
ARCH
Join Education International
For Private & Personal Use Only
www.jainelibrary.org