________________
श्रीपञ्चव.
वस्तुनि ५ जिनकल्प:
क्षेत्रकालचारित्रतीद्वाराणि
॥२१२॥
सुषमारूपे विदेहेषु, प्रतिभागेषु च केवलेषु संहरणे सति सद्भावमाश्रित्य भवति सर्वेषुत्तरकुर्वादिगतेष्विति गाथार्थः ॥८॥ चारित्रद्वारमधिकृत्याहपढमे वा बीए वा पडिवजइ संजमम्मि जिणकप्पं । पुवपडिवन्नओ पुण अण्णयरे संजमे हुजा॥१४८९॥ मज्झिमतित्थयराणं पढमे पुरिमंतिमाण वीअम्मि । पच्छा विसुद्धजोगाअण्णयरं पावइ तयं तु॥१४९०॥ __ प्रथमे वा-सामायिक एव द्वितीये वा छेदोपस्थाप्ये प्रतिपद्यते 'संयमे' चारित्रे सति जिनकल्पं, नान्यस्मिन्, पूर्वप्रतिपन्नः पुनरसौ अन्यतरस्मिन् संयमस्थाने-सूक्ष्मसम्परायादी भवेद्, उपशमश्रेणिमधिकृत्येति गाथार्थः॥८९॥ मध्यमतीर्थकराणां तीर्थे प्रथमे भवेत्, द्वितीयस्य तेषामभावात्, पुरिमचरमयोस्तु तीर्थकरयोः तीर्थे द्वितीये भवेत् , छेदोपस्थाप्य एव, पश्चाद्विशुद्धयोगात् कारणादन्यतरं प्राप्नोति तं संयम-सूक्ष्मसम्परायादिमुपशमापेक्षयेति गाथार्थः॥९॥ तीर्थद्वा४ रमधिकृत्याह
तित्थेत्ति नियमओ च्चिय होइ स तित्थम्मि न पुण तदभावे ।
विगएऽणुप्पण्णे वा जाईसरणाइएहिं तु ॥ १४९१ ॥ अहिअगयरं गुणठाणं होइ अतित्थंमि एस किंण भवे ?। एसा एअस्स ठिई पण्णत्ता वीअरागहि॥१४९२॥
॥२१२॥
JainEducation
For Private & Personel Use Only
J
ainelibrary.org