SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ तीर्थ इति नियमत एव भवति स जिनकल्पिकः 'तीर्थे' सङ्घ सति, न पुनस्तदभावे, विगतेऽनुत्पन्ने वा तीर्थे, जातिस्मरणादिभिरेव कारणैरिति गाथार्थः ॥ ९१॥ अधिकतरं तद्-गुणस्थानं श्रेण्यादि भवत्यतीर्थे, मरुदेव्यादीनां तथाश्रवणादिति, एष किं न भवति जिनकल्पिक इत्याशङ्कयाह-एषा एतस्य स्थिति:-जिनकलिकस्य प्रज्ञप्ता वीतरागैः, न पुनरत्र काचिद्युक्तिरिति गाथार्थः॥ ९२॥ पर्यायद्वारमधिकृत्याहपरिआओ अदुभेओ गिहिजइभेएहिं होइ णायदो। एकेको उ दुभेओजहण्णउक्कोसओ चेव ॥१४९३॥ एअस्स एस ओ गिहिपरिआओ जहण्ण गुणतीसा। जइपरिआए वीसा दोसुवि मुक्कोस देसूणा ॥ १४९४ ॥ दारं । पर्यायश्च विभेदोऽत्र गृहियतिभेदाभ्यां भवति ज्ञातव्यः, एकैकश्च द्विभेदोऽसौ-जवन्य उत्कृष्टश्चैवेति गाथार्थः॥९३ ॥ एतस्यैष ज्ञेयो गृहिपर्यायो जन्मत आरभ्य जघन्य एकोनत्रिंशद्वर्षाणि, यतिपर्यायो विंशतिवर्षाणि जघन्यः, एवं द्वयो-16 रपि-गृहियतिभेदयोरुत्कृष्टपर्यायः देशोना पूर्वकोटीति गाथार्थः ॥ ९४ ॥ आगमद्वारमधिकृत्याहअप्पुवं णाहिज्जइ आगममेसो पडुच्च तं जम्मं । जमुचिअपगिट्ठजोगाराहणओ चेव कयकिच्चो ॥१४९५॥18॥ | पुवाहीअं तु तयं पायं अणुसरइ निच्चमेवेस। एगग्गमणो सम्मं विस्सोअसिगाइखयहेऊ ॥ १४९६ ॥18 अपूर्व नाधीते आगममेषः, कुत इत्याह-प्रतीत्य तजन्म वर्तमानं, 'यद्' यस्मादुचितप्रकृष्टयोगाराधनादेव कारणात् Jain Education International For Private & Personel Use Only MEDIEnelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy