SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ समभावम्मि ठिअप्पा सम्मं सिद्धंतभणिअमग्गेण । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥१६९६ ॥ संलिख्यात्मानमेवं द्रव्यतो भावतश्च प्रत्यर्प्य फलकादि प्रातिहारिकं गुर्वादींश्च सम्यक् क्षमयित्वा यथार्ह 'भावशुद्ध्या संवेगेनेति गाथार्थः ॥ १३ ॥ उपबृंह्य 'शेषान्' गुर्वादिभ्योऽन्यान् प्रतिबद्धान्, 'तस्मिन्' स्वात्मनि तथा विशेषेणोपबृंह्य, धर्मे 'उद्यमितव्यं' यत्नः कार्यः, संयोगा इह वियोगान्ताः, एवमुपबृंह्येति गाथार्थः ॥ १४ ॥ अथ वन्दित्वा 'देवान्' भगवतो यथाविधि सम्यग् शेषांश्च गुर्वादीन् वन्दित्वा प्रत्याख्याय ' ततः' तदनन्तरं 'तदन्तिके' गुरुसमीपे सर्वमाहारमिति गाथार्थः ॥ १५ ॥ समभावे स्थितात्मा सन् सम्यक् सिद्धान्तोक्तेन मार्गेण निरीहः सन् गिरिकन्दरं तु गत्वा स्वयमेव पादपगमनमथ करोति, पादपचेष्टारूपमिति गाथार्थः ॥ १६ ॥ सवस्थापडिबद्धो दंडाययमाइठाणमिह ठाउं । जावज्जीवं चिट्ठइ णिच्चिट्टो पायवसमाणो ॥ १६१७ ॥ पढमिल्छुगसंघयणे महाणुभावा करिंति एवमिणं । एअं सुहभावच्चिअ णिच्चलपयकारणं परमं ॥ १६१८॥ णिवाघाइममेअं भणिअं इह पक्क माणुसारेणं । संभवइ अ इअरंपिहु भणियमिणं वी अरागेहिं ॥१६१९॥ सीहाईअभिभूओ पायवगमणं करेइ थिरचित्तो । आउंमि पहुप्पंते विआणिउं नवर गीअत्थो ॥ १६२० ॥ सर्वत्राप्रतिबद्धः समभावात्, दण्डायतादिस्थानमिह स्थित्वा स्थण्डिले यावज्जीवं तिष्ठति महात्मा निश्चेष्टः पादपसमानः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy