________________
श्रीपञ्चव. जइविन पावइ सेढिं तहावि संवेगभावणाजुत्तो।णिअमेण सोगईलहइ तहय जिणधम्मबोहिं च॥१६१०॥ संलेखना
फलं ५ वस्तुनि जमिह सुहभावणाए अइसयभावेण भाविओ जीवो।जम्मंतरेऽवि जायइ एवंविहभावजुत्तोअ॥१६११॥ अभ्युद्यतमरणे 1 एसेव बोहिलाभो सुहभावबलेण जो उ जीवस्स । पेच्चावि सुहो भावो वासिअतिलतिल्लनाएणं॥१६१२॥
| स चैवं भावनातः सकाशात् कदाचिदुल्लसितवीर्यपरिणामः सन् प्राप्नोति श्रेणिं, तथा केवलं, एवं मृतः केवलाप्त्या न ॥२२७॥
पुनर्मियते कदाचिदपीति गाथार्थः ॥९॥ यद्यपि न प्राप्नोति श्रेणिं कथमपि तथापि संवेगभावनायुक्तोऽयं नियमेन सुगतिं लभते अन्यजन्मनि, तथा जिनधर्मबोधिं च लभत इति गाथार्थः ॥ १०॥ एतदेवाह-'यत्' यस्मादिह शुभभावनयाऽतिशयभावेन भावितो जीवः, सुवासित इत्यर्थः, जन्मान्तरेऽप्यन्यत्र जायते एवंविधभावयुक्त एव-शुभभावयुक्त इति गाथार्थः॥११॥ एष एव बोधिलाभो वर्तते, शुभभावबलेन वासनासामर्थ्यान, य एव जीवस्य प्रेत्यापि' जन्मान्तरेऽपि शुभभावो भवति, वासिततिलतैलज्ञातेन, तेषां हि तैलमपि सुगन्धि भवतीति गाथार्थः॥ १२॥
संलिहिऊणऽप्पाणं एवं पञ्चप्पिणित्तु फलगाई । गुरुमाइए अ सम्म खमाविउं भावसुद्धीए ॥ १६१३ ॥8॥२२७ ॥ द उववूहिऊण सेसे पडिबद्धे तंमि तह विसेसेणं । धम्मे उज्जमिअव्वं संजोगा इह विओगंता ॥१६१४॥
अथ वंदिऊण देवे जहाविहिं सेसए अ गुरुमाई । पञ्चक्खाइत्तु तओ तयंतिगे सबमाहारं ॥ १६१५ ॥
ANKAUSOSASTOSSA 40670
%AAAAAAAKASARA
म.
॥
२
॥
Jain Educat
i onal
- For Privates Personal use Only
malijainelibrary.org