________________
श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत
मरणे ॥२२८॥
उन्मेषाद्यभावादिति गाथार्थः॥ १७॥ प्रथमसंहनने नियोगतः महानुभावा ऋषयः कुर्वन्त्येवमेतद्-अनशनं प्रायः शुभ-|
पादपोपग
हमनं इंगिभावा एव, नान्ये, निश्चलपदकारणं परमं, निश्चलपदं-मोक्ष इति गाथार्थः॥ १८॥ निर्व्याघातवदेतत-पादपगमनं भणि
नीच तमिह प्रक्रमानुसारेण हेतुना, सम्भवति चेतरदपि-सव्याघातवदेतत्, भणितमिदं वीतरागैः सूत्र इति गाथार्थः॥ १९॥ सिंहादिभिरभिभूतः सन् पादपगमनं करोति स्थिरचित्तः कश्चिदायुषि प्रभवति सति विज्ञाय नवरं गीतार्थ उपक्रम-1 मिति गाथार्थः ॥२०॥ संघयणाभावाओइअ एवं काउ जो उ असमत्थो । सो पुण थेवयरागं कालं संलेहणं काउं ॥१६२१॥ इंगिणिमरणं विहिणा भत्तपरिणं व सत्तिओ कुणइ । संवेगभाविअमणो काउं णीसल्लमप्पाणं ॥१६२२॥ इंगिणिमरणविहाणं आपवजं तु विअडणं दाउं । संलेहणं च काउं जहासमाही जहाकालं ॥१६२३॥ पच्चक्खइ आहारं चउविहं णियमओ गुरुसमीवे । इंगिअदेसम्मि तहा चिटुंपि हु इंगिअंकुणइ ॥१६२४॥ उवत्तइ परिअत्तइकाइअमाईसु होइ उ विभासा। किच्चंपिअप्पणच्चिअजुंजइ नियमेण धिइबलिओ१६२५ ॥२२८॥ __ संहननाभावात् कारणाद् एवमेतत्कर्तुं योऽसमर्थः पादपगमनं स पुनः स्तोकतरं कालं जीवितानुसारेण संलेखनां कृत्वेति, गाथार्थः ॥ २१॥ इङ्गितमरणं विधिना सूत्रोक्तेन भक्तपरिज्ञां वा शक्तितः करोति, किम्भूत इत्याह-संवेगभावितमनाः
Jain Educa
tion
For Private Personal Use Only