________________
श्रीपञ्चव. अनुयोगा
नुज्ञा ४
॥ १४५ ॥
Jain Education
देइ तओ मुट्ठीओ अक्खाणं सुरभिगंधसहिआणं । वतिआओ सोऽवि अ उवउत्तो गिन्हई विहिणा ॥ ९६३ ॥
| उट्ठेति निसिज्जाओ आयरिओ तत्थ उवविसइ सीसो । तो बंदई गुरू तं सहिओ सेसेहिँ साहूहिं ॥ ९६४ ॥ | भणइ अ कुण वक्खाणं तत्थ ठिओ चैव तो तओ कुणइ । णंदाइ जहासत्ती परिसं नाऊण वा जोगं ९६५ आयरियनिसिजाए उवविसणं वंदणं च तह गुरुणो । तुलगुणखावणट्टा न तया दुटुं दुविहंपि ॥ ९६६ ॥ वंदंति तओ साहू उट्ठइ अ तओ पुणो णिसिज्जाओ । तत्थ निसीअई गुरू उववूहण पढममन्ने उ ॥ ९६७ ॥
प्रत्युपेक्षते तदनन्तरं मुखवस्त्रिकां द्वावपि, तथा च मुखवस्त्रिकया सशिरः पुनः कार्यं प्रत्युपेक्षते इति, ततः शिष्यः द्वादशावर्त्तवन्दनपुरस्सरमाह- सन्दिशत यूर्य स्वाध्यायं ' प्रस्थापयामः ' प्रकर्षेण वर्त्तयाम इति गाथार्थः ॥ ५३ ॥ प्रस्थापयं इत्यनुज्ञाते सति गुरुणा ततो 'द्वावपि ' गुरुशिष्यौ प्रस्थापयत इति, 'ततः' तदनन्तरं गुरुर्निषीदति स्वनिषद्यायां, ' इतरोऽपि ' शिष्यः निवेदयति तं स्वाध्यायमिति गाथार्थः ॥ ५४ ॥ ततश्च ' द्वावपि ' गुरुशिष्यौ विधिना प्रवचनोकेन अनुयोगं प्रस्थापयतः उपयुक्तौ सन्तौ वन्दित्वा 'ततः' तदनन्तरं शिष्यः, किमित्याह- अनुज्ञापयत्यनुयोगं गुरुति गाथार्थः ॥ ५५ ॥ अभिमन्य चाचार्य मन्त्रेणाक्षान् चन्दनकान् वन्दते ' देवान् ' चैत्यानि ततो गुरुर्विधिना प्रवच
For Private & Personal Use Only
अनुयोगानुज्ञाविधिः
॥ १४५ ॥
Mainelibrary.org