SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १४५ ॥ Jain Education देइ तओ मुट्ठीओ अक्खाणं सुरभिगंधसहिआणं । वतिआओ सोऽवि अ उवउत्तो गिन्हई विहिणा ॥ ९६३ ॥ | उट्ठेति निसिज्जाओ आयरिओ तत्थ उवविसइ सीसो । तो बंदई गुरू तं सहिओ सेसेहिँ साहूहिं ॥ ९६४ ॥ | भणइ अ कुण वक्खाणं तत्थ ठिओ चैव तो तओ कुणइ । णंदाइ जहासत्ती परिसं नाऊण वा जोगं ९६५ आयरियनिसिजाए उवविसणं वंदणं च तह गुरुणो । तुलगुणखावणट्टा न तया दुटुं दुविहंपि ॥ ९६६ ॥ वंदंति तओ साहू उट्ठइ अ तओ पुणो णिसिज्जाओ । तत्थ निसीअई गुरू उववूहण पढममन्ने उ ॥ ९६७ ॥ प्रत्युपेक्षते तदनन्तरं मुखवस्त्रिकां द्वावपि, तथा च मुखवस्त्रिकया सशिरः पुनः कार्यं प्रत्युपेक्षते इति, ततः शिष्यः द्वादशावर्त्तवन्दनपुरस्सरमाह- सन्दिशत यूर्य स्वाध्यायं ' प्रस्थापयामः ' प्रकर्षेण वर्त्तयाम इति गाथार्थः ॥ ५३ ॥ प्रस्थापयं इत्यनुज्ञाते सति गुरुणा ततो 'द्वावपि ' गुरुशिष्यौ प्रस्थापयत इति, 'ततः' तदनन्तरं गुरुर्निषीदति स्वनिषद्यायां, ' इतरोऽपि ' शिष्यः निवेदयति तं स्वाध्यायमिति गाथार्थः ॥ ५४ ॥ ततश्च ' द्वावपि ' गुरुशिष्यौ विधिना प्रवचनोकेन अनुयोगं प्रस्थापयतः उपयुक्तौ सन्तौ वन्दित्वा 'ततः' तदनन्तरं शिष्यः, किमित्याह- अनुज्ञापयत्यनुयोगं गुरुति गाथार्थः ॥ ५५ ॥ अभिमन्य चाचार्य मन्त्रेणाक्षान् चन्दनकान् वन्दते ' देवान् ' चैत्यानि ततो गुरुर्विधिना प्रवच For Private & Personal Use Only अनुयोगानुज्ञाविधिः ॥ १४५ ॥ Mainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy