SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ पञ्चच. १८ समयं तु अणेगेसुं पत्तेसुं अगभिओगमावलिया । दुहओsa ठि समराइणिआ जहासन्नं ॥ ६३६ ॥ दारं ॥ 'राया रायाणी' त्ति एगो राया चितिओ रायराया समं पवइया, एत्थवि जहा पियापुत्ताणं तहा दट्ठबं, एएसिं जो अहिगयरो रायादि इअरंमि अमच्चाइए ओमे पत्ते उट्ठाविज्जमाणे अपत्तियं करिज्ज पडिभज्जेज्ज वा दारुणसहावो वा उदुरुसिज्जा ताहे सो अपत्तोऽवि इयरेहि सममुवट्ठाविज्जइ, अहवा 'राय'त्ति जत्थ एगो राया जो अमच्चाइयाण सबेसिं रायणिओ कज्जइ, 'रायाणो'त्ति जत्थ पुण दुष्पभितिरायाणो समं पद्मइया समं च पत्ता उवट्ठाविज्जंता समराइणिया कायत्ति दोसु पासेसु ठविज्जंति, एसेवत्थो भण्गइ ॥ ३५ ॥ पुत्रं पियापुत्तादिसंबंधेण असंबद्धेसु बहुषु समगमुवट्ठाविजमाणेसु गुरुणा अण्गेण वा अभिओगो ण कायचो इओ ठाहत्ति, एवमेगओ दुहओ वा ठाविएस जो जहा गुरुस्स आसण्णो सो तहा जेट्टो, उभयपासट्ठिया समा समरायणिया, एवं दो ईसरा दो सिट्ठी दो अमच्चा, 'नियम'त्ति दो वणिया 'घड' त्ति गोडी दो गोट्ठीओ, दो गोट्ठिया पवइया दो महाकुलेहिंतो पबइया, सव्वे समा समप्पत्ता समराइणिया कायव्वा, एएसिं चैव पुत्रपत्तो पुण्वं चेत्र उवडावेयव्वो'त्ति वृद्धव्याख्या ॥ ३६ ॥ एवं व्यतिरेकतोऽप्राप्त विधिरुक्तः, साम्प्रतमकथनविधिमाह| अकहित्ता कायवए जहाणुरूवं तु हेउणातेहिं । अणभिगयतदत्थं वाऽपरिच्छिउं नो उवट्टावे ॥ ६३७ ॥ अकथयित्वा अर्थतः कात्रतानि यथानुरूपमेव श्रोत्रपेक्षया हेतुज्ञाताभ्यां ज्ञातम् - उदाहरणम्, 'अनधिगततदर्थं वे 'ति Jain Education International For Private & Personal Use Only x-xx-xx समासम प्राप्ते उपस्थापना विधिः Inelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy