________________
असुहो अ महापावो संसारो तप्परिक्खयणिमित्तं । बुद्धिमया पुरिसेणं सुद्धो धम्मो अ काथवो ॥ ६८ ॥ अन्नं च जीविअं जं विज्जुलयाडोवचंचलमसारं । पिअजणसंबंधोऽवि अ सया तओ धम्ममाराहे ॥ ६९ ॥ मोक्खोऽवि तष्फलं चिअ नेओ परमत्थओ तयत्थंपि । धम्मो चिअ कायवो जिणभणिओ अप्पमन्सेणं ॥ ७० ॥ तत्तभोगदोसा इच्चाइ जमुत्तमुत्तिमित्तमिदं । इयरेसिं दुट्टपरा सइमाईया जओ दोसा ॥ ७१ ॥ इरेसिं बालभावभिई जिणवयणभाविअमईणं । अणभिण्णाण य पायं विसएसु न हुंति ते दोसा ॥ ७२ ॥ तम्हा उ सिद्धम्रेअं जहण्णओ भणियवयजुआ जोग्गा । उक्कोस अणवगल्लो भयणा संधारसामण्णे ॥ ७३ ॥ अण्णे गिहासमं चिय विंति पहाणंति मंदबुद्धीया । जं उवजीवंति तयं नियमा सधेऽवि आसमिणो ॥ ७४ ॥
जीवणाकयं जइ पाहण्णं तो तओ पहाणया । हलकरिसगपुढवाई जं उवजीवंति ते तेऽवि ॥ ७५ ॥ सिअ णो ते उबगारं करेमु एतेसिं धम्मनिरयाणं । एवं मन्नंति तओ कह पाहणं हवइ तेसिं ? ॥ ७६ ॥ ते चैव तेहिं अहिआ किरियाए मंनिएण किं तत्थ ? । णाणाइ विरहिआ अह इअ तेसिं होइ पाहण्णं ॥७७॥ ताणि य जईण जम्हा हुंति विसुद्वाणि तेण तेसिं तु । तं जुन्तं आरंभो अ होइ जं पावहे उत्ति ॥ ७८ ॥ अण्णे सयणविरहिआ इमीऍ जोग्गन्ति एत्थ मण्णंति । सो पालणीयगो किल तच्चाए होइ पावं तु ॥ ७९ ॥ सोगं अकंदण विलवणं च जं दुक्खिओ तओ कुणइ । सेवइ जं च अकज्जं तेण विणा तस्स सो दोसो ॥ ८० ॥ इअ पाणवहाईआण पावहेउत्ति अह मयं तेऽवि । णणु तस्स पालणे तह ण होंति ते ? चिंतणीअभिणं ॥ ८१ ॥
Jain Educationasional
For Private & Personal Use Only
inelibrary.org