SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ दवासण्णं भवणाइयाण तहिअं तु संजमायाए । आयापवयणसंजम दोसा पुण भावआसपणे ॥४२३॥ दारं ॥ आसन्नं द्विविधं द्रव्यासन्नं भावासन्नं च तत्र द्रव्यासन्नं भवनादीनामासन्नं, आदिग्रहणात् देवकुलादिग्रहः, तत्र तु द्वौ दोषी - संयमविराधना आत्मविराधना च, 'आत्मप्रवचन संयमदोषाः पुनर्भावासन्न' इति आत्मोपघातादयो दोषा भावासन्न इति । अत्र वृद्धवादः- भावासन्नं नाम ताव अच्छइ जात्र आगाढं जायं, ताहे धाइडं पत्रत्तो, अण्णेहिं धिजाइएहिं दिडो, ताहे ते हसंति, पुरओ आगया वंदंति धम्मं च पुच्छंति, जदि धरेइ ताहे मरइ, अन्तरा वोसिरइ ताहे उड्डाहो, चउत्थरसियं वा परिमियं नीयं, अहवा जा सा जतणा तं न करेइ, अंतरा अथंडिले वोसिरिजा, एस भावासण्णो, तओ दोसत्ति गाथार्थः ॥ २३ ॥ बिलवज्जियमाह हुति बिले दो दोसा तसेसु बीएस वावि ते चेव । संजोगओ अ दोसा मूलगमा होंति सविसेसा ॥ ४२४ ॥ दारं ॥ भवतो 'बिल' इति बिलवति स्थण्डिले द्वौ दोषी, सर्पादेरात्मविराधना पिपीलिकादिव्यापत्तितः संयमविराधनेति, तथौघतस्त्रसेषु - कृम्यादिषु वीजेषु चापि - शाल्यादिषु आकीर्णे स्थण्डिले 'त एव' दोषाः संयमविराधनादयः 'संयोगतश्च' अन्योऽन्यं संगस्तयोगेन दोषा मूलगमात् सकाशाद् भवन्ति सविशेषाः, तदन्यसंयोगिसत्कदीप सद्भावादिति गाथार्थः ॥ २४ ॥ परिशुद्धे स्थण्डिले व्युत्सर्गविधिमाह - Jain Educatenational For Private & Personal Use Only आसन्नबि लवर्जिते www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy