SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अचिरकृतविस्तीर्णदूरावगा ढानि श्रीपञ्चव. PI विषमप्रलठने आत्मेति विषमस्थण्डिलोपविष्टप्रलुठने सत्यात्मा विराध्यते, इतरस्य तु-पुरीपादेः प्रलुठने सति 'षट्टाया' प्रतिदिन- [इति प्रथिव्यादयो विराध्यन्ते, तस्मात्सम उपवेष्टव्यं, तथा 'शुषिरे' तृणाद्यवष्टब्धे वृश्चिकादय इति, तेभ्य आत्मोपघातः, क्रिया २ 'उभयाक्रमण' इतिपरीषकायिकाभ्यामाक्रमणे त्रसादयो व्यापद्यन्ते इति संयमोपघात इति गाथार्थ।।२०॥अचिरकालकतमाह जे जमि उउम्मि कया पयावणाईहिँ थंडिला ते उ। होंति इअरंमि चिरकया वासावुत्थे अ बारसगं ॥ ४२१ ॥ यानि यस्मिन 'ऋतौ'हेमन्तादी कृतानि प्रतापनादिभिः कारणैः स्थण्डिलानि तानि भवन्ति अचिरकालकतानि.नामित &ाग्रीष्मादौ ऋतौ चिरकालकृतानि, तन्नैवाचिरकालकृतानीति भावः, वर्षोषिते च ('व्युत्थे'त्ति व्युषिते च) ग्रामादी द्वादशक'मिति वर्षद्वादशकं यावदचिरकालकृतानीति गाथार्थः ॥ २१ ॥ विस्तीर्णदूरावगाढे अभिधित्सुराह हत्थाययं समंता जहन्नमुक्कोस जोअणविमुकं (बिछक्कं)। दारं। . चउरंगुलप्पमाणं जहन्नयं दूरमोगाढं ॥ ४२२ ॥ 'हस्तायतं' हस्तविस्तीर्ण 'समन्तात्' सर्वतः आयामविष्कम्भाभ्यां जघन्यं स्थण्डिलं, उत्कृष्टं 'योजनद्विषटुमिति द्वादशयोजनं विस्तीर्ण चक्रवर्तिकटकनिवेशादौ, शेषं हि मध्यममिति गम्यते, चतुरङ्गलप्रमाणं जघन्यं दूरावगाढमिति, अत ऊर्ध्वमुत्कृष्टादिविभागः, अत्र च वृद्धसम्प्रदायः-चउरंगुलोगाढे सण्णा वोसिरिजइ, ण काइया इति गाथार्थः॥२२॥ अधुनाऽऽसण्णमाह 56454545455 Jain Educationa For Private Personel Use Only o nelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy