SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सति असा द्रवे 'पुरुषालोक' इति तदालोकवत् स्थण्डिलं परिगृह्यते भवन्ति दोषाः पूर्वोक्ता इति, स्त्रीनपुंसकयोरप्या लोकवत्येत एव दोषा इति, महति वैक्रिये इन्द्रिये मूर्च्छा च भवत्यभिलाषातिरेकादिति गाथार्थः ॥ १७ ॥ प्रागुपन्यस्तचतुर्भङ्गिकागुणदोषमाह - आवास are farए संलोअओ भवे दोसा । ते दोsवि नत्थि पढमे तहिँ गमणं भणिअविहिणा उ ॥ ४९८ ॥ आपातदोषास्तृतीये भङ्ग इति सूत्रक्रमप्रामाण्याद्, द्वितीये भङ्गके संलोकतो भवेयुर्दोषाः, तौ द्वावपि न स्तः प्रथमे भङ्गेऽतस्तत्र गमनं कथमित्याह - भणितविधिनैवेति गाथार्थः ॥ १८ ॥ उक्तमनापातसंलोकवद्, अधुनोपघातवदाह—आयापवयणसंजम तिविहं उवघाइअं मुणेअवं । आरामवच्च अगणी पिट्टणमसुई अ अन्नत्थ ॥ ४१९ ॥ आत्मप्रवचन संयममाश्रित्य त्रिविधमुपघातवत् मन्तव्यं, आत्मोपघातवत्प्रवचनोपघात वत्संयमोपघातवच्च, तत्रारामे आत्मोपघातवत्, तत्स्वामिनः सकाशात् 'पिट्टना' ताडनेतिकृत्वा, 'वर्च' इति वचः स्थानं प्रवचनोपघातवद् अशुचीतिकृत्वा जुगुप्सासम्भवाद् 'अग्नि' रित्यङ्गारादिदाहस्थानं संयमोपघातवद्, अन्यत्र अन्यत्र करणे कायोपमर्दादिति गाथार्थः ॥ १९ ॥ उक्तमुपघातवत्, साम्प्रतं व्यतिरिक्तदोषोपदर्शनद्वारेणैव समाशुषिरे भगति - | विसम पलोट्टण आया इअरस्स पलोट्टणंमि छक्काया । झुसिरंमि विच्चुगाई उभयकमणे तसाईआ ॥ ४२० ॥ Jain Education national For Private & Personal Use Only उपघातव त्समाशुपिराणि ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy