________________
ACCASINCOMAM
तिपणेव य पच्छागा अभितरवाहिणिवसणी चेव।संघाडि खंधकरणी पत्तं उक्कोस उवहिम्मि॥७८१॥ पत्ताबंधो पडला रयहरणं मत्त कमढ रयताणं। उग्गहपट्टो अड्डोरु चलणि उक्वच्छिकंचवेकच्छी ॥७९०॥ मुहपोत्ती केसरिआ पत्तटुवणं च गोच्छओ चेव। एसो च उविहो खलु अजाण जहण्णओ उवही॥७९१॥ ___ उत्कृष्टोऽष्टविध उपधिः मध्यमो भवति त्रयोदशविधस्तु, तथा जघन्यश्चतुर्विधः खलु, तत ऊर्ध्वमौपग्रहिक जानीहीति
गाथार्थः ॥ ८८ ॥ त्रय एव प्रच्छादकाः अभ्यन्तरनिवसनी बहिर्निवसनी चैव सङ्घाटी स्कन्धकरणी पात्रं उत्कृष्टोपधावाकार्याणामिति गाथार्थः॥ ८९॥ पात्रबन्धः पटलानि रजोहरणं मात्रकं कमढकं रजस्त्राणं अवग्रहानन्तकपट्टः अोरुकं चलहै| निरुक्कच्छिका कञ्चकः वैकच्छिका मध्यमोपधावार्याणामिति गाथार्थः ॥ ९०॥ जघन्यमाह-मुखपोती केसरिका पात्र
स्थापनं च गोच्छकश्चैव एष चतुर्विधः खल्वार्याणां जघन्य उपधिरिति गाथार्थः ॥ ९१ ॥ उक्तमोघोपधेर्गणनाप्रमाणे, प्रमाणमानमाह
तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं अइरेगयरंतु उक्कोसं ॥७९२ ॥ दिइणमन्नं तु पमाणं णिअगाहाराओं होइ निप्फन्नं । कालप्पमाणसिद्धं उअरपमाणेण य वयंति ॥७९३॥
उकोसतिसामासे दुगाउअद्धाणमागओ साहू । चउरंगुलूण भरिअं जं पज्जत्तं तु साहुस्स ॥ ७९४ ॥
ACCORNCOLOGANGANAGACANCHAR
ESCORECASSA
JainEducational
For Private Personal use only
naw.jainelibrary.org.