SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ACCASINCOMAM तिपणेव य पच्छागा अभितरवाहिणिवसणी चेव।संघाडि खंधकरणी पत्तं उक्कोस उवहिम्मि॥७८१॥ पत्ताबंधो पडला रयहरणं मत्त कमढ रयताणं। उग्गहपट्टो अड्डोरु चलणि उक्वच्छिकंचवेकच्छी ॥७९०॥ मुहपोत्ती केसरिआ पत्तटुवणं च गोच्छओ चेव। एसो च उविहो खलु अजाण जहण्णओ उवही॥७९१॥ ___ उत्कृष्टोऽष्टविध उपधिः मध्यमो भवति त्रयोदशविधस्तु, तथा जघन्यश्चतुर्विधः खलु, तत ऊर्ध्वमौपग्रहिक जानीहीति गाथार्थः ॥ ८८ ॥ त्रय एव प्रच्छादकाः अभ्यन्तरनिवसनी बहिर्निवसनी चैव सङ्घाटी स्कन्धकरणी पात्रं उत्कृष्टोपधावाकार्याणामिति गाथार्थः॥ ८९॥ पात्रबन्धः पटलानि रजोहरणं मात्रकं कमढकं रजस्त्राणं अवग्रहानन्तकपट्टः अोरुकं चलहै| निरुक्कच्छिका कञ्चकः वैकच्छिका मध्यमोपधावार्याणामिति गाथार्थः ॥ ९०॥ जघन्यमाह-मुखपोती केसरिका पात्र स्थापनं च गोच्छकश्चैव एष चतुर्विधः खल्वार्याणां जघन्य उपधिरिति गाथार्थः ॥ ९१ ॥ उक्तमोघोपधेर्गणनाप्रमाणे, प्रमाणमानमाह तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं अइरेगयरंतु उक्कोसं ॥७९२ ॥ दिइणमन्नं तु पमाणं णिअगाहाराओं होइ निप्फन्नं । कालप्पमाणसिद्धं उअरपमाणेण य वयंति ॥७९३॥ उकोसतिसामासे दुगाउअद्धाणमागओ साहू । चउरंगुलूण भरिअं जं पज्जत्तं तु साहुस्स ॥ ७९४ ॥ ACCORNCOLOGANGANAGACANCHAR ESCORECASSA JainEducational For Private Personal use only naw.jainelibrary.org.
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy