SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२३ ॥ Jain Education एवं (यं) चेव पमाणं सविसेसयरं अणुग्गहपवत्तं । कंतारे दुब्भिक्खे रोहगमाईसु भइअवं ॥ ७९५ ॥ | वेआवच्चकरो वा णंदीभाणं धरे उवग्गहिअं । सो खलु तस्स विसेसो पमाणजुत्तं तु सेसाणं ॥ ७९६ ॥ | दिजाहि भाणपूरं तु रिद्धिमं कोइ रोहमाईसु । तहियं तस्सुवओगो सेसं कालं पडिकुट्टो ॥ ७९७ ॥ तिस्रो वितस्तयः एता एव लोकप्रसिद्धाः चतुरङ्गुलं च चत्वारि चाङ्गुलानि 'भाजनस्य' पात्रस्य मध्यमप्रमाणम्, एतच्च परिधिदवरकस्य गृह्यते, अतो मानाद्धीनं पात्रं च जघन्यं भवति, 'अतिरेकतरं तु' बृहत्तरं तूक्तमानादप्युत्कृष्टं भवतीति गाथार्थः ॥ ९२ ॥ इदं पुनरन्यत् प्रमाणं पात्रस्य निजाहाराद् भवति निष्पन्नं कालप्रमाणसिद्धं उदरप्रमाणेन च वदन्त्येतन्मानमिति गाथार्थः ॥ ९३ ॥ उत्कृष्टतृड्मासे - ज्येष्ठादौ द्विगव्यूताध्वनः आगतः साधुः, एवं कालाध्वभ्यां खिन्नः, तस्यास्य चतुरङ्गुलन्यूनं भृतं सत् सद्रवाहारस्य यत् पर्याप्तमेव साधोर्भवति भोजनम्, एतदेव मानमस्येति गाथार्थः ॥ ९४ ॥ आह च - 'एतदेव' अनन्तरोदितं प्रमाणं भोजनस्य सविशेषतरं प्रमाणमनुग्रहप्रवृत्तं द्वितीयपदेनेत्यर्थः, आह च-कान्तारे दुर्भिक्षे 'रोधकादिषु' रोधकतदन्यभयेषु 'भजितव्यम्' अधिकतरमपि भवतीति गाथार्थः ॥ ९५ ॥ वैयावृत्यकरो वा विपुलनिर्जरार्थे नान्दीभाजनं महाप्रमाणं धारयति औपग्रहिकं, नौघिकं, स खलु 'तस्य' वैयावृत्त्यकरस्य विशेषः, प्रमाणयुक्तं तु शेषाणां साधूनामिति गाथार्थः ॥ ९६ ॥ नान्दीभाजनप्रयोजनमाह - दद्याद् यस्माद्भाजनपूरमेव ऋद्धिमान् For Private & Personal Use Only पात्रादेमी नम् ॥ १२३ ॥ inelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy