SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ कश्चित् नौवित्तकादिः रोधकादिष्वापद्विशेषेषु, 'तत्र' रोधकादौ 'तस्य' नान्दीभाजनस्योपयोगः, शेषकालं प्रतिक्रुष्टः तस्योपयोग इति गाथार्थः॥९७॥ पत्ताबंधपमाणं भाणपमाणेण होइ कायक्वं । जह गंठिम्मि कयम्मी कोणा चतुरंगुला होति ॥७८८॥ __ पात्रबन्धप्रमाणं, किमित्याह-भाजनप्रमाणेन करणभूतेन भवति कर्त्तव्यं, किंविशिष्टमित्याह-यावद् ग्रन्थौ कृते सति कोणौ चतुरङ्गलौ भवतः, त्रिकालविषयत्वात् सूत्रस्यापवादिकमिदं, सदा (तदा) ग्रन्थ्यभावादिति गाथार्थः ॥९८॥ पत्तगठवणं तह गोच्छओ अ पायपडिलेहणी चेव । तिण्हपि ऊ पमाणं विहत्थि चउरंगुलं चेव ॥ ७९९ ॥ पात्रस्थापनमूर्णामयं तथा गोच्छकश्च पात्रप्रतिलेखनी चैव-मुहपोत्ती, एतेषां त्रयाणामपि प्रमाणं प्रस्तुतं 'वितस्तिश्च-| तुरङ्गलं चैव' षोडशाङ्गुलानीति गाथार्थः॥ ५९॥ एतेषां प्रयोजनमाहरयमाइरक्खणट्रा पत्ताबंधो अ पत्तठवणं च । होइ पमजणहेउं तु गोच्छओ भाणवत्थाणं ॥ ८००॥ पायपमजणहेउं केसरिआ इत्थ होइ नायवा। पडलसरूवपमाणाइ संपयं संपवक्खामि ॥ ८०१॥ - रजःप्रभृतिरक्षणार्थ पात्रबन्धश्चोक्तलक्षणः, पात्रस्थापनं च भवति प्रमार्जनहेतोः, एतन्निमित्तमेव गोच्छकः भाजनवस्त्राणां-पटलादीनामिति गाथार्थः॥ ८००॥ पात्रप्रमार्जनहेतोः, किमित्याह-केसरिका अत्र भवति ज्ञातव्या, पटलस्वरूपप्रमाणादि, आदिशब्दात् प्रयोजनं, साम्प्रतं प्रवक्ष्यामीति गाथार्थः॥१॥ Jain Educa t ional For Private & Personel Use Only Mr.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy