SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 6-5-05- 24 नम् श्रीपञ्चव. जेहिं सविआ ण दीसइ अंतरिओ तारिसा भवे पडला । पटलकमाउपस्थाप तिषिण व पंच व सत्त व कयलीपत्तोवमा सुहुमा (लहुया) ॥ ८०२॥ नावस्तु ३८ गिम्हासु तिन्नि पडला चउरो हेमंत पंच वासासु । उक्कोसगाउ एए एत्तो पुण मज्झिमे वोच्छं ॥ ८०३ ॥l ॥१२४॥ गिम्हासु हुंति चउरो पंच य हेमंति छच्च वासासु।एए खल्लु मज्झिमगा एत्तो उ जहन्नए वोच्छ।८०४॥181 गिम्हासु पंच पडला छप्पुण हेमंति सत्त वासासु। तिविहम्मि कालछेए पायावरणा भवे पडला ॥८०५॥ यैः 'सविता' आदित्यः न दृश्यते अन्तरितः सामान्येन तादृशानि भवन्ति स्वरूपेण पटलानि, तानि च त्रीणि वा पञ्च वा सप्त वा कालापेक्षया, कदलीगर्भोपमानि मसृणश्लक्ष्णानि लघूनि हुलकानीति गाथार्थः॥२॥ एतदेव स्पष्टयति सामान्येन तादृशानि भवन्ति स्वरूपेण पटलानि, तानि च त्रीणि वा-ग्रीष्मेषु सर्वेष्वेव त्रीणि पटलानि भवन्ति, कालस्यात्यन्तरूक्षत्वात् द्रुतं पृथिवीरजःप्रभृतिपरिणतेः, तेन पटलभेदायोगादिति । चत्वारि पटलानि हेमन्ते, कालस्य स्निग्धत्वात् , विमद्देन पृथ्वीरजःप्रभृतिपरिणतेः तेन पटलभेदसम्भवादिति, पञ्च वर्षासु सर्वास्वेव पटलानि भवन्ति, कालस्यात्यन्तस्निग्धत्वात् अतिचिरेण रजःप्रभृतिपरिणतेः तेन पटलभेदयोगादिति, 'उत्कृष्टान्येतानि तत्स्वरूपापेक्षया चेहोत्कृष्टत्वपरिग्रहः, अत्यन्तशोभनानि पटलान्येवं भवन्ति, अतः पुनः-अतः ऊर्च 'मध्यमानि वक्ष्ये' मध्यमानि ॥१२४॥ Jain Educatio n For Private Personel Use Only N inelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy