________________
श्रीपञ्चव. उपस्थापनावस्तु ३
॥ १२२ ॥
Jain Educatio
एसो पुण सवेसिं जिणाइआणं तिहा भवे उबही । उक्कोसगाइभेओ पच्छित्ताईण कजम्मि ॥ ७८४ ॥ 'एष पुनः' अनन्तरोदितः 'सर्वेषां' जिनादीनां पूर्वोपन्यस्तानां त्रिधा भवेदुपधिः, कथमित्याह - 'उत्कृष्टादिभेदः” उत्कृष्टो मध्यमो जघन्यश्च, अयं च प्रायश्चित्तादीनां कार्ये - प्रायश्चित्तपरिभोगनिमित्तमिति गाथार्थः ॥ ८४ ॥ उक्कोसओ चउद्धा चउ छद्धा होइ मज्झिमो उवही । चउहा चेव जहण्णो जिणथेराणं तयं वोच्छं ॥७८५॥ | तिन्नेव य पच्छागा पडिग्गहो चेव होइ उक्कोसो। गोच्छय पत्तगठवणं मुहणंतग केसरि जहण्णो ॥ ७८६॥ पडलाइँ रत्ताणं पत्ताबंधो जिणाण रयहरणं । मज्झो पहगमतगसहिओ एसेव थेराणं ॥ ७८७ ॥
उत्कृष्ट उपधिः 'चतुर्द्धा' चतुष्प्रकारः, चतुर्द्धा पड़धा च भवति मध्यम उपधिः, अवरो इतरो जघन्यः चतुर्विधः खलु जिनस्थविराणां तकं वक्ष्य इति गाथार्थः ॥ ८५ ॥ त्रय एव प्रच्छादकाः प्रतिग्रहश्चैव भवत्युत्कृष्ट उपधिः, गोच्छकः पात्रस्थापनं मुखानन्तकं केसरीत्ययं जघन्य उपधिरिति गाथार्थः ॥ ८६ ॥ पडलानि च रजस्त्राणं पात्र कबन्धो 'जिनानां' जिनकल्पिकानां रजोहरणं मध्यमः, पट्टकमात्रकसहितः 'एष एव' प्रागुक्तः 'स्थविराणां' स्थविरकल्पिकानां मध्यम इति गाथार्थः ॥ ८७ ॥ आर्या अधिकृत्याह
उकोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ । अवरो चउब्विहो खलु अजाणं होइ विपणेओ ॥ ७८८ ॥
ational
For Private & Personal Use Only
जिनकल्पिस्थ विर
कल्पना
मार्याणां
चोपधिः
॥ १२२ ॥
jainelibrary.org