SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 456 तदवग्रहात् व्युत्सृजति, छायायामसत्यां उष्णेऽपि व्युत्सृजतीति वर्त्तते, किन्तु तत्रायं विधिः-व्युत्सृज्य मुहूर्त्त तिष्ठेत्, यावत्तैर्यथा युष्कं परिपालितमिति गाथार्थः ॥ २७ ॥ 'पमज्जिऊण तिक्खुत्तो' इत्यादि व्याचख्यासुराह— आलोयणमुडमहे तिरिअं काउं तओ पमजिजा । पाए उग्गहऽणुष्णा पमजए थंडिलं विहिणा ॥ ४२८ ॥ अवलोकनमूर्ध्वमधस्तिर्यक् कृत्वा स्थण्डिलसमीप एवेति गम्यते, ऊर्ध्वं वृक्षस्थपर्वतस्थादिदर्शनार्थं अधो गर्त्तादर्यादिस्थोपलब्धये तिर्यक्षु यद्विश्राम्यदादिसंदर्शनार्थमिति, 'ततः' तदनन्तरमसत्लु सागारिकेषु प्रमार्जयेत् पादौ ततः अवग्रहमनुज्ञाप्य प्रमृज्य (प्रमार्जयेत्) स्थण्डिलं 'विधिना' संदेशक प्रमार्जनादिनेति गाथार्थः॥२८॥ ततश्च संज्ञां व्युत्सृजति, तत्र चायं विधिः-उवगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽण्णत्थ व पुंछे तिहिँ आयमणं अदूरंमि ॥ २९ ॥ उपकरणं वामे ऊरुणि-दण्डको रजोहरणं च, मात्रकं च दक्षिणे करे भवति, वामे तु डगलकाः, तत्रान्यत्र वा पुञ्छेत्, केसिंचि आएसो तत्थेव पुच्छंति, अण्गे भणति - जइ तत्थेव पुच्छंति हत्थे लेवाडिंति, ताहे कहं रयहरणं गिण्हतु ?, तओ सणाओ ओसरित्ता ताहे पुच्छंति, निल्लेवंति य णातिदूरे णासण्गे, दोण्हवि दोसा भाणियबा, निल्लेविउकामो निविसह, तत्थ तहेव पमज्जित्ता णिसीयइ, पत्ताबंधं मुद्दत्ता मत्तयं गिण्हइ, दाहिणेण हत्थेण तहेव रयहरणं दंडयं च करेत्ति, तिहिं नावापूरेहिं निल्लेवेइ, तिहिं च आयमइ जइ अप्पसागारिअं, अह सागारिअं ताहे सव्वं कुरुकुयं करेइ, मत्तयस्त य कप्पं | करेति, एस विही, अत एवाह - त्रिभिर्नावापूरैराचमनमदूरे स्थण्डिलादिति गाथार्थः ॥ २९ ॥ अपवादमाह - Jain Educatlamational For Private & Personal Use Only संततग्रहणीविधिः स्थण्डिलविधिः www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy