SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ २०३ ॥ Jain Education काले प्रतिपृच्छा, पूर्वगृहीतेनाशनादिना छन्दना, निमन्त्रणा भवत्यगृहीतेन, उपसंपञ्चैव श्रुतादिनिमित्तमिति गाथार्थः ॥ २२ ॥ अत्र जिनकल्पिकसामाचारीमाह - आवस्सिणिसीहिमिच्छापुच्छणमुवसंपयंमि गिहिए । अण्णा सामायारी ण होइ से सेसिआ पंच ॥ १४२३ ॥ आatest नैषेधिक 'मिथ्ये 'ति मिथ्याकारं पृच्छामुपसम्पदं गृहिष्वौचित्येन सर्व करोति, अन्याः सामाचार्य:इच्छाकार्याद्या न भवन्ति 'से' तस्य शेषाः पञ्च, प्रयोजनाभावादिति गाथार्थः ॥ २३ ॥ आदेशान्तरमाह| आवस्सिअं निसीहिअ मोत्तुं उवसंपयं च गिहिए । सेसा सामायारी ण होइ जिणकप्पिए सत्त ॥ १४२४ ॥ आवश्यक नैषिधिक मुक्त्वा उपसम्पदं च गृहिष्वारामादिष्वोघतः, शेषाः सामाचार्यः पृच्छाद्याः अपि न भवन्ति जिनकल्पिके सप्त, प्रयोजनाभावादेवेति गाथार्थः ॥ २४ ॥ | अहवावि चक्कवाले सामायारी उ जस्स जा जोग्गा । सा सवा वत्तवा सुअमाईआ इमा मेरा || १४२५ ॥ अथवाऽपि 'चक्रवाले' नित्यकर्मणि सामाचारी तु यस्य या योग्या जिनकल्पिकादेः सा सर्वा वक्तव्या, अत्रान्तरे श्रुतादिका चेयं मर्यादा - वक्ष्यमाणाऽस्येति गाथार्थः ॥ २५ ॥ सुअसंघयणुवसग्गे आयंके वेअणा कइ जणा उ । थंडिल्ल वसहि केश्च्चिर उच्चारे चैत्र पासवणे ॥ १४२६ ॥ For Private & Personal Use Only जिनकल्पसामाचारी ॥ २०३ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy