SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ यथालन्दिस्वरूप एतदेवाहश्रीपञ्चव. ५संलेख कापडिबद्धा इअरेऽवि अ एकिका ते जिणा य थेरा य।अत्थस्स उदेसम्मी असमत्ते तेऽवि पडिबंधो॥१५४२॥ नावस्तुनि लग्गादिसुत्तरते तो पडिवजित्तु खित्तबाहि ठिआ।गिण्हंति जं अगहिअंतत्थ य गंतूण आयरिओ१५४३ विहार तेसिं तयं पयच्छइ खित्तं एन्ताण तेसिमे दोसा । वन्दतमवंदंते लोगम्मी होइ परिवाओ॥१५४४॥ ॥२१९॥ प्रतिबद्धा गच्छे इतरेऽपि च-अप्रतिबद्धाः, एकैकास्ते प्रतिबद्धाः अप्रतिबद्धाश्च जिनाश्च स्थविराश्चेति भूयो भिद्यन्ते,ये| जिनकल्पं प्रतिपद्यन्ते ते जिनाः, ये तु स्थविरकल्पमेव ते स्थविरा इति, तत्रार्थस्यैव, न सूत्रस्य, देशे असमाप्ते सति, स्तोकमात्रे, तेषां प्रतिबन्धो गच्छे जिनानाम् , अन्यथा जिना एव स्युरिति गाथार्थः॥४२॥अ(य)तः-लग्नादिपूत्तरत्सु सत्सु तदन्यप्र. त्यासन्नविरहेण ततः प्रतिपद्य यथालन्दं गच्छान्निर्गत्य क्षेत्रबहिःस्थिताः विशिष्टक्रियायुक्ताः गृहन्ति यदगृहीतमर्थशेष, तत्र चायं विधिः-यदुत गत्वा आचार्यस्तत्समीपमिति गाथार्थः॥४३॥ किमित्याह-तेभ्यस्तकं प्रयच्छत्यर्थशेषं, किमे तदेवमित्याह-क्षेत्रमागच्छतां तदर्थ 'तेषां' यथालन्दिकानामेते दोषाः-वक्ष्यमाणाः वन्दमानानां साधून अवन्दमानानां | है तेषां लोके भवति परिवादः, यद्वैते अलोकज्ञा यद्वा परे शीलरहिता इति गाथार्थः॥४४॥ ण तरिज जई गंतुं आयरिओ ताहे एइ सो चेव । अंतरपल्लीपडिवसभगामपहि अण्णवसही वा॥१५४५॥ AAAAAAAACAGAR ॥२१९॥ Jan Education Intematon For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy