________________
यथालन्दिस्वरूप
एतदेवाहश्रीपञ्चव. ५संलेख
कापडिबद्धा इअरेऽवि अ एकिका ते जिणा य थेरा य।अत्थस्स उदेसम्मी असमत्ते तेऽवि पडिबंधो॥१५४२॥ नावस्तुनि लग्गादिसुत्तरते तो पडिवजित्तु खित्तबाहि ठिआ।गिण्हंति जं अगहिअंतत्थ य गंतूण आयरिओ१५४३ विहार तेसिं तयं पयच्छइ खित्तं एन्ताण तेसिमे दोसा । वन्दतमवंदंते लोगम्मी होइ परिवाओ॥१५४४॥ ॥२१९॥
प्रतिबद्धा गच्छे इतरेऽपि च-अप्रतिबद्धाः, एकैकास्ते प्रतिबद्धाः अप्रतिबद्धाश्च जिनाश्च स्थविराश्चेति भूयो भिद्यन्ते,ये| जिनकल्पं प्रतिपद्यन्ते ते जिनाः, ये तु स्थविरकल्पमेव ते स्थविरा इति, तत्रार्थस्यैव, न सूत्रस्य, देशे असमाप्ते सति, स्तोकमात्रे, तेषां प्रतिबन्धो गच्छे जिनानाम् , अन्यथा जिना एव स्युरिति गाथार्थः॥४२॥अ(य)तः-लग्नादिपूत्तरत्सु सत्सु तदन्यप्र. त्यासन्नविरहेण ततः प्रतिपद्य यथालन्दं गच्छान्निर्गत्य क्षेत्रबहिःस्थिताः विशिष्टक्रियायुक्ताः गृहन्ति यदगृहीतमर्थशेष, तत्र चायं विधिः-यदुत गत्वा आचार्यस्तत्समीपमिति गाथार्थः॥४३॥ किमित्याह-तेभ्यस्तकं प्रयच्छत्यर्थशेषं, किमे
तदेवमित्याह-क्षेत्रमागच्छतां तदर्थ 'तेषां' यथालन्दिकानामेते दोषाः-वक्ष्यमाणाः वन्दमानानां साधून अवन्दमानानां | है तेषां लोके भवति परिवादः, यद्वैते अलोकज्ञा यद्वा परे शीलरहिता इति गाथार्थः॥४४॥
ण तरिज जई गंतुं आयरिओ ताहे एइ सो चेव । अंतरपल्लीपडिवसभगामपहि अण्णवसही वा॥१५४५॥
AAAAAAAACAGAR
॥२१९॥
Jan Education Intematon
For Private
Personel Use Only