SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ धम्मक हाअक्खित्तं पवज्जाअभिमुर्हति पुच्छिज्जा । को कत्थ तुमं सुंदर ! पवयसि च किंनिमित्तंति ॥ ११६ ॥ 'धर्मकथाद्याक्षिप्त' मिति धर्म्मकथया अनुष्ठानेन वा आवर्जितं प्रव्रज्याभिमुखं तु सन्तं पृच्छेत्, कथमित्याह - कः कुत्र त्वं सुन्दर ! - करत्वं कुत्र वा त्वमायुष्मन् !, प्रव्रजसि वा किंनिमित्तमिति गाथार्थः ॥ १६ ॥ स खल्वाहकुलपुत्तो तगराए असुहभवक्खयनिमित्तमेवेह | पवामि अहं भंते! इइ गेज्झो भयण सेसेसु ॥ ११७ ॥ कुलपुत्रोऽहं तगरायां नगर्यामित्येतद् ब्राह्मणमथुराद्युपलक्षणं वेदितव्यमिति, 'अशुभभवक्षयनिमित्तमेवेह ' भवन्त्यस्मिन् कर्म्मवशवर्त्तिनः प्राणिन इति भवः - संसारः तत्परिक्षयनिमित्तमित्यर्थः प्रव्रजामि अहं भदन्त इति, एवं ब्रुवन् ग्राह्यः भजना शेषेषु-अकुलपुत्रान्यनिमित्तादिषु, इयं च भजना विशिष्टसूत्रानुसारतो द्रष्टव्या, उक्तं च- " जे जहिं दुगुं | छिया खलु पचावणवस हिभत्तपाणेसु । जिणवयणे पडिकुट्ठा वज्जेयचा पयत्तेणं ॥ १ ॥" इत्यादीति गाथार्थः ॥ १७ ॥ प्रश्न इति व्याख्यातं कथामधिकृत्याह साहिज्जा दुरणुचरं कापुरिसाणं सुसाहुचरिअंति । आरंभ नियत्ताण य इहपरभविए सुहविवागे ॥ ११८ ॥ 'साधयेत्' कथयेत् दुरनुचरां 'कापुरुषाणां' क्षुद्रसत्त्वानां सुसाधु (चरित्रं - साधु) क्रियामिति, तथा आरम्भनिवृत्तानां च इहपारभविकान् शुभविपाकान् - प्रशस्त सुखदेवलोकगमनादीनि इति गाथार्थः ॥ १८ ॥ जह चेव उ मोक्खफला आणा आराहिआ जिनिंदाणं । संसारदुक्खफलया तह चेव विराहिआ होइ ॥ ११९ ॥ Jain Education Intemational For Private & Personal Use Only प्रश्नः कथा च गा. ११६-१९ w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy