________________
इत्वरगणनिक्षेपः
ज्ञायां
श्रीपञ्चव. स्वयमेवायुःकालं ज्ञात्वा बहु शेष श्रुतातिशयेन, प्रष्टुं वा श्रुतातिशययुक्तमन्यं, बहु शेषं ज्ञात्वा सुबहुगुणलाभकाङ्की सन् अनुयोगा-12 साधुः विहारं-क्रियारूपमभ्युद्यतं भजते, प्रधानमिति गाथार्थः ॥ ७८ ॥ प्रसङ्गमभिधाय 'पञ्च तुलनेति द्वारं व्याचिस्तवपरि- ख्यासुराह
गणिउवझायपवित्तीथेरगणच्छेइआ इमे पंच। पायमहिगारिणो इह तेसिमिमा होइ तुलणा उ॥१३७८॥5 ॥१९७॥
गणणिक्खेवित्तिरिओ गणिस्स जो वा ठिओ जहिं ठाणे ।
जो तं अप्पसमस्स उ णिक्खिवई इत्तरं चेव ॥ १३७९ ॥ है पिच्छामु ताव एए केरिसया होंतिमस्स ठाणस्स ?।जोग्गाणवि पाएणं णिवहणं दुक्करं होइ ॥ १३८० ॥ णय बहुगुणचाएणं थेवगुणपसाहणं बुहजणाणं। इटुं कयाइ कजं कुसला सुपइटिआरंभा ॥१३८१॥ द्वारं।
'गणी' गच्छाधिपाचार्यः 'उपाध्यायः' सूत्रप्रदः 'प्रवृत्तिः' उचिते प्रवर्तकः स्थविरः स्थिरीकरणात् 'गणावच्छेदकः गणदेशपालनाक्षमः, एते पञ्च पुरुषाः प्रायः अधिकारिण 'इह' अभ्युद्यतविहारे, एतेषामियं-वक्ष्यमाणा भवति तुलनेति
माता गाथार्थः॥ ७८ ॥ गणनिक्षेप 'इत्वरः' परिमितकालो गणिनो भवति, यो वा स्थितो यत्र स्थाने-उपाध्यायादौ स तत्पदPमात्मसमस्यैव निक्षिपतीत्वरमेव अपरस्य साधोरिति गाथार्थः ॥७९॥ पश्यामस्तावदेते-अभिनवाचार्यादयः कीदृशा भव
AGRIMARRECRCAKACAAR
॥१९७॥
in Educatan Intemanona
For Private & Personel Use Only
ww.jainelibrary.org