SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ अप्रज्ञापन नीयेऽपि सामायिक ॥१०॥ SARKARSA यस्मात् द्वितीयं चारित्रमेषा-उपस्थापना, 'प्रथमस्य' सामायिकस्याभावे कथं तत्?, नैव, असति तस्मिंस्तस्यारोपणं द्वितीयस्य अज्ञानप्रकाशकं नवरं, गगनकीलकवदसम्भवादिति गाथार्थः ॥ २५ ॥ अत्रोत्तरम्सच्चमिणं निच्छयओऽपन्नवणिजोन तम्मि संतम्मि । ववहारओ असुद्धे जायइ कम्मोदयवसेणं ॥६२६॥ ___ सत्यमिदं 'निश्चयतो' निश्चयनयमाश्रित्य अप्रज्ञापनीयः तस्मिन् सुन्दरेऽपि वस्तुनि न 'तस्मिन्' सामायिके यथोदितरूपे सति, 'व्यवहारतस्तु' व्यवहारनयमतेन अशुद्धे सामायिके जायते 'अप्रज्ञापनीयकम्र्मोदयवशेन' अशुभकर्मविपाकेनेति गाथार्थः॥ २६ ॥ एतदेव समर्थयति संजलणाणं उदओ अप्पडिसिद्धो उ तस्स भावेऽवि।सोअ अइआरहेऊ एएसु असुद्धगं तं तु ॥२७॥ 8 सवलनानां कषायाणामुदयः अप्रतिषिद्ध एव 'तस्य' सामायिकस्य भावेऽपि, स च सञ्जवलनोदयः अतिचारहेतुर्वर्त्तते, 'एतेषु' अतिचारेषु सत्सु अशुद्धं 'तत्' सामायिक भवतीति गाथार्थः ॥ २७ ॥ उपपत्त्यन्तरमाहपडिवाईविअ एअंभणिअंसंतेवि दवलिंगम्मि। पुण भावीविअअसई कत्थइ जम्हा इमं सुत्तं ॥६२८॥ | प्रतिपात्यपि चैतत् सामायिक भणितं भगवद्भिः, सत्यपि द्रव्यलिङ्गे बाह्ये, पुनर्भाव्यपि चासकृत् क्वचित्प्राणिनि, भणितं यस्मादिदं सूत्रं वक्ष्यमाणमिति गाथार्थः॥ २८ ॥ तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइआ होति नायबा ॥ ६२९ ॥ ॥१.१॥ Jain Educati o nal For Private & Personel Use Only wwgainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy