________________
तपसः
श्रीपञ्चव. ३ वयठवणा
ROCCORGANGACASSOCIOUS
एएण जंति केई नाणसणाई दुहंपि (ति) मोक्खंगं । कम्मविवागत्तणओ भणंति एअंपि पडिसिदam जं इय इमं न दुक्खं कम्मविवागोऽवि सबहा जेवं। खाओवसमिअभावे एअंति जिणागमे भणिअं॥८५७॥ ताकतंव्यता खंताइ साहुधम्मे तवगहणं सो खओवसमिअम्मि । भावम्मि विनिहिहो दुक्खं चोदइअगे सवं ॥ ८५८॥ ण य कम्मविवागोऽविहु सबोऽविहु सबहाण मोक्खंगं। सुहसंबंधी जम्हा इच्छिज्जइ एस समयम्मि ॥८५९॥ जे केइ महापुरिसा धम्माराहणसहा इहं लोए । कुसलाणुवंधिकम्मोदयाइओ ते विनिद्दिट्टा ॥ ८६०॥ न कयाइ खुद्दसत्ता किलिट्ठकम्मोदयाओं संभूआ। विसकंटगाइतुल्ला धम्मम्मि दढं पयति ॥ ८६१॥ कुसलासयहेऊओ विसिट्ठसुहहेउओ अणिअमेणं । सुद्धं पुन्नफलं चिअ जीवं पावा णिअत्तेइ ॥ ८६२॥ अलमित्थ पसंगेणं बझंपि तवोचहाणमो एवं । कायवं बुद्धिमया कम्मक्खयमिच्छमाणेणं ॥ ८६३ ॥ अभितरं तु पायं सिद्धं सबेसिमेव उ जईणं । एअस्स अकरणं पुण पडिसिद्धं सवभावेण ॥ ८६४ ॥ दारं सम्म विआरिअवं अत्थपदं भावणापहाणेणं । विसए अ ठाविअवं बहुस्सुअगुरुसयासाओ ॥ ८६५॥ जइ सुहुमइआराणं बंभीपमुहाइफलनिआणाणं । जं गरुअं फलमुत्तं एअंकह घडइ जुत्तीए ? ॥ ८६६॥ सइ एअम्मि अ एवं कहं पमत्ताण धम्मचरणं तु । अइआरासयभूआण हंदि मोक्खस्त उत्ति ॥८६७॥ ॥२७३॥ एवं च घडइ एयं पवजिउं जो तिगिच्छमइआरं। सुहुमंपि कुणइ सो खलु तस्स विवागम्मि अइरोद्दो॥८६८॥ पडिववखज्झवसाणं पाएणं तस्स खवणहेऊवि । णालोअणाइमित्तं तेसिं ओघेण तब्भावा ।। ८६९॥
Jain Education
For Private & Personel Use Only
K
ainelibrary.org