________________
किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअत्रं सपञ्चवायम्मि माणुस्से ? ॥ ८४२ ॥ वयरक्खणं परं खलु तवोवहाणम्मि जिणवरा बिंति । एत्तो उ गुणविवड्डी सम्मं निअमेण मोक्खफला ॥। ८४३ ॥ सुहजोगबुद्दिजणयं सुहझाणसमन्निअं अणसणाई । जमणासंसं तं खलु तवोवहाणं मुणे अहं ॥ ८४४ ॥ अणसणमूणोअरिआ वित्तीसंखेवणं रसञ्चाओ । कायकिलेसो संलीणया य बज्झो तवो होई ॥। ८४५ ॥ पायच्छितं विणओ बेआवचं तहेव सज्झाओ । झाणं उस्सग्गोऽविअ अभितरओ उ नायवो ॥ ८४६ ॥ नो असणाइविरहा पाएण चएह संपयं देहो । चिअमंससोणिअत्तं तम्हा एअंपि कायवं ॥ ८४७ ॥ चिअमंससोणिअस्स उ असुहपवित्तीऍ कारणं परमं । संजायइ मोहुदओ सहकारिविसेसजोएणं ॥ ८४८ ॥ सह तम्भि विवेगीवि हु साहेइ ण निअमओ निअं कज्जं । किं पुण तेण विणो अदीहदरिसी अ तस्सेवी ? || ८४९|| तम्हा असणावि पीडाजणगंपि ईसि देहस्स । बंभं व सेविअवं तवोवहाणं सया जइणा ॥ ८५० ॥ सिअ णो सुहासयाओ सुओवउत्तस्स मुणिअतत्तस्स । बंभंमि होइ पीडा संवेगाओ अ भिक्खुस्स ॥। ८५१ ॥ तुल्लमिअमणसणाओ न य तं सुहझाणवाहगंपि इहं । कायवंति जिणाणा किंतु ससत्तीऍ जइअत्रं ॥ ८५२ ॥ ता जह न देहपीडा ण यादि चिअमंससोणिअत्तं तु । जह धम्मझाणवुट्टी तहा इमं होइ काय ॥ ८५३ ॥ पडिवज्जइ अ इमं खलु आणाआराहणेण भवस्स । सुहभावहे भावं कम्मखय व समभा (भ) वेण ॥ ८५४ ॥ एवं अणुभवसिद्धं जइमाईणं विसुद्ध भावाणं । भावेणऽण्णेसिंपि अ रायाणिदेसकारीणं ॥ ८५५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
1