SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ३गणागुण्णा ACCOSMC-SC-Core amsumamerimslim ॥३०५॥ एयाणि पंच वत्थू आराहिता जहागम सम्म । इहिपि हु संखिज्जा सिझंति विवक्खिए काले ॥१७०२॥ ४ लेश्याभिएयाणि पंच वत्थू आराहित्ता जहागमं सबं । एसद्धाएऽणंता सिज्झिस्संती धुवं जीवा ॥ १७०३ ॥ राराधकता | पंचवस्तु एयाणि पंच वत्थू एमेव विराहिउंतिकालंमि । एत्थ अणेगे जीवा संसारपवडगा भणिआ ॥१७०४ ॥ फलंच शाणाऊण एवमेअं एआणाराहणाएँ जइअवं । न हु अपणो पडियारो होइ इहं भवसमुइंमि ॥ १७०५ ॥ स्वायत्तता एत्थवि मूलं णेअं एगतेणेव भवसत्तेहिं । सद्धाइभावओ खलु आगमपरतंतया णवरं ॥ १७०६॥ जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं । विजइ छउमत्थाणं तम्हा एत्थेव जइअचं ॥ १७०७ ॥ सुअबज्झायरणरया पमाणयंता तहाविहं लोअं। भुवणगुरुणो वरागा पमाणयं नावगच्छंति ॥ १७०८॥ सुत्तेण चोइओ जो अण्णं उद्दिसिअ तं ण पडिवज्जे । सो तत्तवायवज्झो न होइ धम्ममि अहिगारी ॥१७०९॥ तीअबहुस्सुयणायं तकिरिआदरिसणा कह पमाणं ? । वोच्छिजंती अइमा सुद्धा इह दीसई चेव ॥१७१०॥ आगमपरतंतेहिं तम्हा णिचंपि सिद्धिकंखीहिं । सबमणुहाणं खलु कायवं अप्पमत्तेहिं॥१७११॥ एवं करितेहि इमं सत्तणुरूवं अणुंपि किरियाए । सद्धाणुमोअणाहिं सेसंपि कयंति दळुव्वं ॥ १७१२॥ इअ पंचवत्थुगमिणं उद्धरिअंरुदसुअसत्रुधाओ। आयाणुसरणत्थं भवविरह इच्छमाणेणं ॥ १७१३ ॥ CAM Jain Education For Private Personal use only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy