________________
श्रीपञ्चव. प्रतिदिन क्रिया २
॥ ८६ ॥
Jain Educatio
संतेऽवि अ एअम्मी ओहेण विलिट्टयत्थमेअस्स । आगमभणिईअ तहा कहं न एएण कज्जंति ? ॥ ५२२ ॥ सत्यपि चैतस्मिन् सामायिके 'ओघेन' सामान्येन 'विशिष्टतार्थ' वैशिष्ट्यनिमित्तम्' एतस्येति सामायिकस्यैव, 'आगमभणितेः' आगमोक्तत्वात् कारणात्, 'तथा' तेन प्रकारेणानुभवसिद्धेन विशिष्टतार्थं कथं नैतेन-इत्वरेण नमस्कारसहितादिना कार्य ?, कार्यमेवेति गाथार्थः ॥ २२ ॥ सामायिकवधकमेतदिति केचित्, तदपोहायाह
तस्स उ पवेसनिग्गमवारणजोगेसु जह उ अववाया । मूलाबाहाइ तहा नवकाराइंमि आगारा ॥ ५२३ ॥ णय तस्स ते सुवि तहा णिरभिस्तंगो न होइ परिणामो | पडिआर लिंग सिद्धी उनिअमओ अन्नहारुवो ५२४ णय पढमभाव वाघायमो उ एवंपि अविअ तस्सिद्धी । एवं चिअ होइ दढं इहरा वामोहपायं तु ॥ ५२५ ॥ व्याख्या पूर्ववत् ॥
१ इतासां व्याख्यानं पूर्व कचिदनुपलभ्यमानमपि पञ्चाशके पञ्चमे गाथात्रयमेतत् तद्व्याख्या च तत्रैवं-ननु यदि सुभटभावतुल्यत्वात् सामायिके नाकारा भवन्ति तदा सामायिकवतो नमस्कारसहितादावपि ते न युक्ताः, सुभटभावतुल्यभावबाधकत्वात् तेषामित्याश - याह - ' तस्स तु' तस्यैव सुभटस्य प्रवेशश्च सङ्ग्रामे जयार्थिनः प्रवेशनं निर्गमञ्च - तत एव जयार्थिन एव निर्गमनं वारणं च - विशिष्टावसरप्राप्तये प्रहरतः स्वबलस्य शत्रोर्वा निवारणं योगश्च तस्यैव प्रयोगो व्यापारणं प्रवेशनिर्गमवारणयोगाः प्रवेश निर्गमवारणान्येव वा योगा:
ional
For Private & Personal Use Only
सामायिके
आकारा
भावः
॥ ८६ ॥
w.jainelibrary.org