SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सामायिके आकारा. भाव: 'तत्' सामायिक निरभिष्वङ्गं निराशंसमेव, समतया हेतुभूतया, 'सर्वभावविषयं तु सर्वपदार्थविषयमेव निरभिष्वङ्गं, 'कालावधावपि' यावज्जीवनमित्येवंभूते परं जीवनाद् भङ्गभयात् , नावधित्वेन वर्तते, अतस्तत्रापि निरभिष्वङ्गमेवेति गाथार्थः॥ १९॥ निदर्शनमाहमरणजयज्झवसिअसुहडभावतुल्लमिह हीणनाएणं अववायाण न विसओ भावेअवं पयत्तेणं ॥२०॥ ___ 'मरणजयाध्यवसितसुभटभावतुल्यं' मर्त्तव्यं वा जयो वा प्राप्तव्य इति प्रवृत्तसुभटाध्यवसायसदृशं 'इह' लोके 'हीनज्ञातेन तुच्छोदाहरणेन, एकाग्रतामात्रमाश्रित्य, यतश्चैवमतः 'अपवादानाम्' आकारसंज्ञितानां न विषयः, तथाविधैकरूपत्वाद्,'भावयितव्यम्' भावनीयमेतत्प्रयत्नेन, न ह्युपेयविशेषे उपायविशेषतःप्रवर्त्तमान आशङ्कावान् भवतीति गाथार्थः॥२०॥ । यत एवेदमित्थं महदत एवाह एत्तोच्चिअपडिसेहो दढं अजोगाण वन्निओसमए। एअस्स पाइणोऽविअबीअंति विही एसऽइसइणा॥२१॥ I 'अत एव' महत्त्वात् कारणात् प्रतिषेधो-निषेधो दानं प्रति 'दृढम्' अत्यर्थम् 'अयोग्यानां क्षुद्रसत्त्वानां वर्णितः 'समये' सिद्धान्ते 'एतस्य' सामायिकस्य, तथा पातिनोऽपिच' प्रतिपातवतोऽपि चावश्यन्तया 'बीज'मित्यवन्ध्यं मुक्तिबीजमितिकृत्वा विधिश्च दानं प्रति अतिशायिना' केवलिनाऽस्य वर्णितः, सिंहजीवाभीरादौ न भङ्गदोषा अत्र, विशेषतः प्रकृत्यैव तद्भावाद्, गुणांशस्याधिकत्वात् मारणात्मकसन्निपाते स्मृतिकायौंषधदानवदिति गाथार्थः॥ २१॥ अतः Jain Educa t ional For Private & Personel Use Only Traw.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy