________________
श्रीपञ्चवस्तुके.
CARKARCHASR-C
पयडगति संसाराकर्षकाः दीर्घसंसारिण इत्यर्थः भणितास्तीर्थकरगणधरैरिति गाथार्थः ॥२०॥ उपसंहरन्नाह- गृहत्यागस्य आ एएणं चिअसेसंजंभणिअंतपि सबमक्खित्तं। सुहझाणाइअभावा अगारवासमिविणेअं॥२२॥
पापत्वनि__एतेनैव अनन्तरोदितेन शेषमपि 'शुभध्यानाद्धर्म'इत्यादि यद् भणितं तदपि सर्वमाक्षिप्तम्-आगृहीतं विजेयमिति | योगः, कुत इत्याह-शुभध्यानाद्यभावात् अगारवास इति, न ह्यगारवासे उक्तवत् 'कदा सिद्ध्यति दुर्गमित्यादिना शभ-1 ध्यानादिसम्भव इति गाथार्थः॥ २१॥ यच्चोक्तं 'परहितकरणैकरति रित्यत्राहमुत्तण अभयकरणं परोवयारोऽविनत्थि अण्णोत्तिदंडिगितेणगणायंनय गिहवासे अविगलं तं ॥२२२॥ मुक्त्वाऽभयकरणमिहलोकपरलोकयोः परोपकारोऽपि नास्त्यन्य इति, अत्र दृष्टान्तमाह-दण्डिकीस्तेनकज्ञातमत्र द्रष्टव्यं, न च गृहवासेऽविकलं तद्-अभयकरणमिति गाथार्थः ॥ २२ ॥ यच्चोक्तं 'परहितकरणकरति रित्यत्र दण्डिकीस्तेनोदाहर-1 णमेवाहतेणस्स वज्झनयणं विदाणग रायपत्तिपासणया। निवविन्नवणं कुणिमो उवयारं किंपि एअस्स ॥२२३॥ | रायाणुण्णा ण्हवणग विलेवणं भूसणं सुहाहारं । अभयं च कयं ताहि किं लटुं ?, पुच्छिए अभयं ॥२२४॥
॥३६॥ अनयोरर्थः कथानकेनैवोच्यते-वसंत उरे नयरे जियसत्तू राया, पियपत्तीहिं सद्धिं निजूहगगओ चिट्ठइ, इओ य तेणगो वज्झो निजइ, सो य मञ्चूभएणं विदाणगो रायपत्तीहिं दिछो, कारुणिगाहिं विणत्तो राया-महाराय ! कुणिमो एयस्स3
Jan Educat
onal
For Private & Personal Use Only