________________
-C4
श्रीपञ्चव. प्रतिदिनक्रिया २
॥६७॥
ALOCALCDCS5055453
| द्विकसंयोगे चत्वारो भङ्गा भवन्ति, द्वाभ्यां चतुर्भङ्गिकानिष्पत्तेः, ते चैवं-अणावातमसंलोअं४, त्रिष्वष्टौ भवन्तिः १०२४ स्थत्रिभ्योऽष्टभङ्गिकानिष्पत्तेः, 'शेषेषु' चतुष्प्रभृतिषु 'द्विगुणद्विगुणे'ति द्विगुणद्विगुणा वृद्धिर्भवति, चतुर्थ्यः षोडशभङ्गि-ण्डिलभंगाः
कानिष्पत्तेः इत्यादि, एवमेकैकवृध्या भङ्गानां परिसङ्ख्या दशभिः वस्तुभिर्भङ्गसहस्रं चतुर्विंशत्युत्तरमिति गाथार्थः ॥२॥ ६ भङ्गपरिसङ्ख्यापरिज्ञानोपायान्तरमाहअहवा-उभयमुहं रासिदुगंहिडिल्लाणंतरेण भय पढमं। लद्धऽहरासिविहत्तं तस्सुवरिगुणंतु संजोगा ॥४०॥
'उभयमुख मिति स्थापनया दर्शयिष्यामः, 'राशिद्वयम्' एकादिस्थापनासम्पातद्वयं, तत्र चाधस्तनानन्तरेण भजेत् प्रथमम्-उपरितनं, 'लब्धाधोराशिविभक्तेन' अधोराशिना विभक्ते सत्युपरितनराशौ यल्लब्धं तेन तस्योपरि यत् तद्गुणितं तत्संयोगा इति गाथाक्षरार्थः॥३॥ भावार्थस्तु दयते, तत्रेयं स्थापना-११०४५ १२० २१० २५२ २१० १२० ४५१० ।
इह चाधस्त्यपर्यन्ते एककः तस्यानन्तरो द्विकः, तेनोपरितनो दशको भज्यते,... . . .. .. तत्र च पञ्च लभ्यन्ते, यतो द्विधा विभक्ताः (दश) पश्चैव भवन्ति, तेन च पञ्चकेन तस्योपरि यो नवकः स गुण्यते, स च* पञ्चकेन गुणितः पञ्चचत्वारिंशद् भवन्ति, पुनश्चाधस्त्यानन्तरस्त्रिका तेन पञ्चचत्वारिंशद्विभज्यन्ते, तत्र पञ्चदश लभ्यन्ते, यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पञ्चदशैव भवन्ति, तेन पञ्चदशकेन तस्योपरि योऽष्टकः स गुण्यते, स च तेन गुणिते। |विंशत्युत्तरं शतं भवति, पुनश्चाधस्त्यानन्तरश्चतुष्कः, तेन विंशत्युत्तरं शतं विभज्यते, तत्र त्रिंशलभ्यते, यतो विंशत्युत्तरं
For Private 8 Personal Use Only
Jain Educationa laanal
Majanelibrary.org