________________
| शतं चतुभिर्विभक्तं त्रिंशदेव भवति, तस्त्रिंशद्भिस्तेभ्य उपरि यः सप्तकः स गुण्यते, स च तैर्गुणितः द्वे शते दशोत्तरे भवतः, १०२४ स्थपुनश्चाधस्त्यानन्तरः पञ्चकस्तेन दशोत्तरे द्वे शते विभज्येते, तत्र च द्विचत्वारिंशल्लभ्यन्ते, यतो दशोत्तरे द्वे शते पञ्चधा
HTण्डलभंगाः विभक्त द्विचत्वारिंशदेव भवन्ति, तैश्च तस्योपरि यः पट्टः स गुण्यते, स च तैर्गुणितः द्विपञ्चाशदुत्तरे द्वे शते भवतः,
इत्येवं सर्वत्र भावना कार्येति गाथार्थः॥३॥ एककड्यादिसंयोगपरिमाणमाहहै दस पणयाल विसुत्तर सयं च दो सय दसुत्तरं दो अ। बावण्ण दो दसुत्तर विसुत्तरं पंचचत्ता य ॥४०४ | अधिकृतगाथायां दर्शिता अपि तत्त्वतः कियन्तो भवन्तीत्याह-एक:संयोगाः दश द्विकसंयोगाः पञ्चचत्वारिंशदित्येवमादि भावितार्थमेवेति गाथार्थः॥४॥ दस एगो अ कमेणं भंगा एगाइचारणाए उ । सुद्धेण समं मिलिआ भंगसहस्सं चउवीसं ॥४०५॥ भाविताथैव ॥ ५॥ अहवा स्थण्डिलमूलभेदं व्याचिख्यासुराहअणावायमसंलोए अणावाए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए ॥ ४०६ ॥ तत्र अनापातवदसंलोकवच्चेति चतुर्भङ्गिका कण्ठ्या ॥ ६ ॥ तत्थावायं दुविहं सपक्खपरपक्खओ अ नायवं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥४०७॥
For Private Personal Use Only
jainelibrary.org
JainEduceTRE