________________
करेइ असमायारी, एवं ता अकालसण्णाए भणिओ विही, जा सा कालओ सा सुत्तत्थाणि करित्ता ततियाए पोरिसिएत्ति", अलं तावत्सामाचार्यन्तरेण एतदेव सूचयन्नाह -
| अइरेगगहण उग्गाहिएण आलोइअ पुच्छिउं गच्छे। एसा उ अकालंमी अणहिंडिअ हिंडिआ काले ॥ ३९४॥
अतिरिक्तग्रहणं पानकस्य उद्ग्राहितेन भाजनेनालोच्य गुरोः पृष्ट्वा तमन्यांश्च साधून् गच्छेत् एषा पुनरकाले संज्ञा अहिण्डितहिण्डितयोस्तु, 'काल' इति कालसंज्ञाविषयविभागो निदर्शित एवेति गाथार्थः ॥ ९४ ॥ उत्कृष्टकाल संज्ञामाहकप्पेऊणं पाए एक्किकस्स उ दुवे पडिग्गहिए । दाउं दो दो गच्छे तिण्हटु दवं तु घित्तणं ॥ ३९५ ॥ 'कल्पयित्वा' विशोध्य पात्राणि एकैकस्य तु स्वसङ्घाटकप्रतिबद्धस्य द्वौ द्वौ प्रतिग्रहकौ - आत्मीयं तत्सम्बद्धं च दत्त्वा, समाध्यमात्र कानियमपरिभोगख्यापनपरमेतत्, द्वौ द्वौ गच्छतः, द्रवं तु त्रयाणामर्थाय गृहीत्वा कुरुकुचादिनिमित्तमिति गाथार्थः ॥ ९५ ॥ एतदेव स्पष्टयति
कप्पेऊणं पाए संघाडइलो उ एगु दोपहंपि । पाए धरेइ विइओ वच्चइ एवं तु अण्णसमं ॥ ३९६॥ कल्पयित्वा पात्राणि सङ्घाटकवान् 'एकः' अन्यतरो द्वयोरपि पात्रे धारयति, द्वितीयस्तु सङ्घाटकवान् व्रजति, एवमन्य| सममिति अन्यसङ्घाटक सत्कसाधुसममिति गाथार्थः ॥ ९६ ॥
raat संघाडो तिहायमणं तु जत्तिअं होइ । दवगहणं एवइअं इमेण विहिणा उ गच्छति ॥३९७॥
Jain Educatid national
For Private & Personal Use Only
संज्ञाभूमिगमनम्
गा. ३९४
८
www.jainelibrary.org