SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ संज्ञाभूमि| गमनम् गा.३९४ श्रीपञ्चव. | एकैकः सङ्घाटक इति, सङ्घाटकत्वं बहिर्भूम्यपेक्षया, त्रयाणामाचमनं यावद् भवति द्रवग्रहणमेतावत् करोतीति | प्रतिदिन- वाक्यशेषः, तदनेन विधिना ब्रजन्ति, तुशब्दस्यावधारणार्थत्वादनेनैवेति गाथार्थः ॥ ९७॥ क्रिया २ अजुअलिया अतुरंता विगहारहिआ वयंति पढमं तु। निसिइत्त डगलगहणं आवडणं वच्चमासज्ज ॥ ३९८॥ (विआरित्ति दारं गयं) अजुअलिता इति समगमनपरिहारेण 'अत्वरमाणाः' असम्भ्रान्ताः विकथारहिता ईर्योपयुक्ता एव ब्रजन्ति प्रथम स्थण्डि लं, तुर्विशेषणार्थः, तदभावेऽन्यत् , तत्र चैषा सामाचारी-थंडिलस्स अब्भासे दिसालोअं करिति, किंनिमित्तं ?, परिसोहणत्थं, डगलगाणं च आदाणं करिंति, जइ उद्घडिओ गिण्हइ असामायारी, अपमजिए वा जइ गिण्हइ, ते पुण डगलगा दुविहा| संबद्धा असंबडा य, संबद्धा जे भूमीए समं लग्गा, ते जइ गिण्हइ असामायारी, जा य तत्थ विराहणा, जे सम्बद्धा ते तिविहा-उक्कोसा मज्झिमा जहण्णा, उक्कोसा पहाणा मज्झिमा इट्टालादि जहण्णा लेटुगादि, उक्कोसे समे मसिणे य गिण्हइ, ताहे तिन्नि वारे आवडेइ, जो भिन्नवच्चो सो तिण्णि अण्णे दोन्नि, जो अरिसाइतो भगंदलाइतो वा सो न | गिण्हइ, कह पुण गिज्झंति ?, संडासयं पमज्जित्ता णिविट्ठो गिण्हति'त्ति, एतदेवाह-'निषद्य' उपविश्य डगलगग्रहणं करोति, आपतनं तेषामेव भूमौ, वर्च आसाद्य ग्रहणं तेषामेवेति गाथार्थः ॥९८ ॥ 'ब्रजन्ति प्रथमं त्वि'त्युक्तं तच्च स्थण्डिलम् , ४ अतस्तदभिधित्सुराह For Private Personal use only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy